________________
श्रीमती ओपनियुक्तिः
अग्निवाय्व रचित्तसचित्तादि
ओदण वंजणपाणग-आयामुसिणोदगं च कुम्मासा ।
डगलगसरक्खसूई , पिप्पलमाई य परिभो(प्र.उवओ गो ॥५५३॥ ओदनं-कूरादि, व्यञ्जनं-तिम्मगं, पानक-आचाम्लं, आयामम् अबश्रावणं, उष्णोदकं, कुल्माषाश्चैतान्यग्निनिवृत्यानि, IA ततश्चभिरुपयोगः क्रियते । अग्निनिवर्तितशरीरोपयोगमाह-डगलका-टकारखण्डा अतीव पक्वाः , सरक्खो-भस्म, । सूच्यः, पिष्पलक:-क्षुरकः एवमादिभिरुपयोगः क्रि०, अग्निशरीराणि द्विधा-बद्धेल्लियाणि मुक्किल्लियाणि, तत्रात्र २मुक्केल्लियाणि द्रष्टव्यानि ॥५५३॥ वायुकायमाह
सवलयघणतणुवाया, अतिहिमअतिदुद्दिणे य णिच्छइओ।
ववहार पायमाई, अकंतादी य अच्चित्ता ॥५५४॥ सवलया घनतनुवाता निश्चयतः सच्चित्ताः अतिहिमपाते यो वायुः, अतिदुर्दिने च स च नश्चयिकः [सचित्तः] प्राच्यादीनां दिशां यो वायुः । व्यावहारिकः सच्चित्तः । कर्दमादौ क्रान्ते सति यो भवति सोऽचित्तः, स च पञ्चधा अकते (१) धंते (२) पीलिए (३) सरीराणुगए (४) समुच्छिमे । (५) तत्य 'अकंते' चिखल्लाइसु, 'धो'-दतियाईसु, 'पीलिओ'-पुत्तचम्माइसु, 'सरीराणुगओं'-ऊसासनीसासवाऊ-'समुच्छिमो'-तालियंटाईहि जणिओ ॥५५४
॥२३३॥
१ ततश्चैतान्यग्निनिवृत्त्याग्नितनुभिरुप० ।।
२ प्रमव्यानि ।।
For Private & Personal use only
Jain Education International
www.jainelibrary.org