SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥३०७॥ आद्रहस्तस्य पुरुषादेःप्रल शुष्कत्वादि विचारः। . हस्ते सस्निग्ध मनाक प्रम्लान(१) अव्यानमुद्वानं किश्चित् ,(२) २किश्चिदनाव्यानमनुद्वान', (३) त्रिविधमप्येKil प्रायेण सस्निग्ध, एकैकशुष्कभागवृद्धया हान्यावा, ग्रहणं पश्चानुपूर्व्या, पूर्वानुपूव् सकेकभागवृद्धिः ॥७६१॥ कथमित्याह सत्तविभागण करं, विभाइत्ताणं इत्थिमाईणं । णिच्चुण्णय इयरेवि य, रेहा पव्वे करतले य ॥७६२॥ सप्तविभागात् कर विभज्य रूयादीनां, ते च विभागा एतानङ्गीकृत्य कार्याः, इमे च ते निम्नोलतेतरे, | निम्नाङ्गुलिपर्वरेखाः, उन्नतं-पर्वाणि, ३इतरत्करतलं ॥७६२॥ केन शुष्केन कः अम्लानः? केन प्रम्लानेन कः सार्द्रः?, इत्याह जाहे य उण्णयाई, उव्वाणाई हवंति हत्थस्स । ताहे तलपव्वाणा, लेहा पुण होतऽणुव्वाणा ॥७६३।। यदोनतानि [पर्वाणि] उद्वानानि भवन्ति तदा हस्तस्य तलं प्रम्लानं मनाक् शुष्कं भवति, रेखा अनुद्वानाः स्युः ॥७६३॥ शुष्कहस्तस्थानानां एकैकवृद्धयो यथा यस्मिन् काले ग्रहणं भवति तथाह तरुणित्थि एकभागे, पव्वाणे होइ गहण गिम्हासु । हेमंते दोसु भवे, तिसु पव्वाणेसु वासासु ॥७६४॥ १ आस्यान kisi २ . मास्यान o kisi ३ इतरन्-नोन्नत' 'नाऽपि निम्न' सममित्यर्थः ।सं ॥३०७॥ rebrary For Private & Personal use only Jan Education Internal
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy