SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥३०६॥ न केवलं कालादयनिधा, यदपि पुरःकर्मादि तदपि विधा-१पुरःकर्म २उदका ३सस्निग्धं, १एकैक त्रिविधं सच्चित्ताञ्चित्तमिश्रभेदात् ॥७५८॥ पुरःकर्मादि भेदप्रभेदाः आइदुवे पडिसेहो, पुरओ कयं जं तु तं पुरेकम्मं । उदउल्लं बिंदुसहिअं, ससणिद्धे मग्गणा होइ ॥७५९॥ आद्यद्वयस्य पुरःकर्मोदकास्य प्रतिषेधो दृश्यो, यतस्ताभ्यां सदोषत्वान्न व्यवहारः। भिक्षायाः पुरतो यत्कडुच्छक- AR प्रक्षालनादिकृतं तत्पुरःकर्म, यद् बिन्दुसहितं भाजनादि तदुदका, सस्निग्धं-बिन्दुरहितमात्र, तस्मिन् मार्गणा कार्या ॥७५९॥ ससिणिद्धपि य तिविहं, सच्चित्ताचित्तीसगं चेव । अच्चित्तं पुण ठप्पं, अहिगारो मीससचित्ते ॥७६०॥ सस्निग्ध त्रिधा, तत्राऽचित्तं स्थाप्यं, यतस्तत्र भिक्षा ग्रावो, पुनर्निरूपणं मिश्र-सचित्तयोः कार्यम् ॥७६०॥ पव्वाण किंचि अ(उ)व्वाणमेव, किंचिच्च होअणुव्वाणं । ॥३०६॥ पाएण तिहि सव्वं, एकगहाणी य वुड्ढी य ॥७६१॥ १ पुरःर्म सचित्त अचित्त मिश्र चेति एवमुदकाई सस्निग्ध' च शेयम् ।स। ol ibrary.org For Private & Personal Use Only Jain Education
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy