SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीमती नयुक्तिः // 5 // ___ कृतमङ्गलः सन् सम्बन्धा-ऽभिधेय-प्रयोजनत्रयप्रदर्शनार्थ द्वितीयगाथासूत्रमाह नियुक्तिपदओहेण उ णिज्जुत्ति, वुच्छं चरणकरणाणुओगाओ। व्युत्पत्तिस्तथा अप्पक्खरं महत्थं, अणुग्गहत्थं सुविहियाण // 2 // सम्बन्धादिओघेन-समासेन 'तु'शब्दोत किञ्चिद् विस्तरेण च नियुक्तिं वक्ष्ये, इत्यनेन सम्बन्धः, तथाहि-व्यासक्रियायाः त्रयनिर्देशः। समासक्रिया अनन्तरभूता वर्तते, अतः क्रियानन्तर्यलक्षणः सम्बन्धः, एवं कार्यकारणलक्षणोऽपि / कार्यमोपनियुक्त्यर्थपरिज्ञानं, अनुष्ठानं च कारणं वचनरूपाऽऽपन्ना ओघनियुक्तिरेव / 'नियुक्ति वक्ष्ये' इति, निः-आधिक्ये, योजनं-युक्तिः, IA सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिः, नियता निश्चिता वा योजनेति. ततश्च नियुक्त क्तिनियुक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपो यथोष्ट्रमुखी कन्येति / कुतो वक्ष्ये? इत्याह चरणकरणानुयोगात् / चरणं व्रतादि, करणं पिण्डविशुद्धयादि, तयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनु| योगः, अनुरूपोऽनुकूलो वा योगः, अणु-सूत्रं महानर्थस्ततो महतोऽर्थस्याणुना सूत्रेण वा योगोऽनुयोगस्तस्माच्चरणक|रणानुयोगात नियुक्ति वक्ष्ये चरणकरणात्मिकामेवेति गम्यते / यथा मृदो घटं करोति, तद्वदनापीति, नियुक्तिं वक्ष्ये' | इत्यनेनाभिधेयमुक्तम् / 1 अनुग्रहार्थ सुविहितानामित्यनेन प्रयोजनम् / अनया गाथया निःसम्बन्धत्वादयो हेतवो निरस्ताः। १“किं निमित्त / अनुग्रह-उपकारस्तदर्थ, केषां 1 शोभनं विहितं येषां ते सुनिहिताः साधवस्तेषामित्युक्त प्रयोजनम्" // 5 // in Ed m ational For Privale & Personal Use Only row.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy