SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मती 10 नयुक्तिः ६०॥ सर्व प्रायोग्य[मप्रायोग्यं वा] न ग्राह्य, यतस्तत्र ग्लानस्य गृह्यते श्राद्ध आह-कारणे तस्य [ग्लानस्य] तव च विपुलं || द्वितीय द्रव्यं वर्तते गृह्यतामिति, ततश्च तस्योपरोधेन गृहीत्वा व्रजति ॥११६॥ क्वेत्याह ग्लानद्वारम् । ___ जाएँ दिसाएँ गिलाणो, ताएँ दिसाएँ उ होइ पडियरणा । पुव्वभणि गिलाणो, पंचण्हवि होइ जयणाए ॥११७॥ यया दिशा ग्लानस्तया दिशा प्रतीक्षण-प्रतिपालनां करोति साधूनां, पूर्वभणितो ग्लानविषयो विधिदृष्टव्यः। किं साम्भोगिकासाम्भोगिकस्यैव प्रतिचरणा कर्तव्या?, नेत्याह-'पंचण्ह वि' पञ्चानामपि पासत्थोसन्नकुशीलादीनाम् , अपिशब्दान्निह्नवदेवकुलिकाश्च, [देवकुलप्रतिपालकाच] गृह्यन्ते ।।११६॥ इमां गाथां भाष्यकृद् व्याख्यानयन्नाह तेसिं पडिच्छण पुच्छण, सुठ्ठ कयं अत्थि णत्थि वा लंभो । __ खग्गूडे विलओलण, दाणमणिच्छे तहिं णयणं ॥११८ ॥ (३५ भा०) । तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनं करोति, दृष्ट्वा पृच्छत्यमुकेनेदं मे दत्तं यदि ग्लानप्रायोग्यं ततो गृह्यतां, तेऽप्याहुः- सुष्टु कृतं, अस्ति ग्लानप्रायोग्यं तत्रान्यदपि, त्वमेवेदं गृहाणेति, यद्वा नास्ति तत्रेदं, किन्त्वन्यत्र लाभो भविष्यति, त्वं गृहाण, अथ ते 'ख' निर्द्धर्मप्राया एवमाहुः- 'विलउल्लण'त्ति धाटिरेव निपतिता, ततः सर्व ददाति, अथ [तेऽपि] पुरुषा नेच्छन्ति, ततो ग्लानसमीपे द्रव्यानयनं करोति ॥११८।। यद्यसौ समर्थस्ततो ॥६०॥ JainEduca7 For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy