________________
मती 10 नयुक्तिः ६०॥
सर्व प्रायोग्य[मप्रायोग्यं वा] न ग्राह्य, यतस्तत्र ग्लानस्य गृह्यते श्राद्ध आह-कारणे तस्य [ग्लानस्य] तव च विपुलं || द्वितीय द्रव्यं वर्तते गृह्यतामिति, ततश्च तस्योपरोधेन गृहीत्वा व्रजति ॥११६॥ क्वेत्याह
ग्लानद्वारम् । ___ जाएँ दिसाएँ गिलाणो, ताएँ दिसाएँ उ होइ पडियरणा ।
पुव्वभणि गिलाणो, पंचण्हवि होइ जयणाए ॥११७॥ यया दिशा ग्लानस्तया दिशा प्रतीक्षण-प्रतिपालनां करोति साधूनां, पूर्वभणितो ग्लानविषयो विधिदृष्टव्यः। किं साम्भोगिकासाम्भोगिकस्यैव प्रतिचरणा कर्तव्या?, नेत्याह-'पंचण्ह वि' पञ्चानामपि पासत्थोसन्नकुशीलादीनाम् , अपिशब्दान्निह्नवदेवकुलिकाश्च, [देवकुलप्रतिपालकाच] गृह्यन्ते ।।११६॥ इमां गाथां भाष्यकृद् व्याख्यानयन्नाह
तेसिं पडिच्छण पुच्छण, सुठ्ठ कयं अत्थि णत्थि वा लंभो । __ खग्गूडे विलओलण, दाणमणिच्छे तहिं णयणं ॥११८ ॥ (३५ भा०) । तेषां ग्लानप्रतिजागरकसाधूनां प्रतिपालनं करोति, दृष्ट्वा पृच्छत्यमुकेनेदं मे दत्तं यदि ग्लानप्रायोग्यं ततो गृह्यतां, तेऽप्याहुः- सुष्टु कृतं, अस्ति ग्लानप्रायोग्यं तत्रान्यदपि, त्वमेवेदं गृहाणेति, यद्वा नास्ति तत्रेदं, किन्त्वन्यत्र लाभो भविष्यति, त्वं गृहाण, अथ ते 'ख' निर्द्धर्मप्राया एवमाहुः- 'विलउल्लण'त्ति धाटिरेव निपतिता, ततः सर्व ददाति, अथ [तेऽपि] पुरुषा नेच्छन्ति, ततो ग्लानसमीपे द्रव्यानयनं करोति ॥११८।। यद्यसौ समर्थस्ततो
॥६०॥
JainEduca7
For Private & Personal use only
www.jainelibrary.org