SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनिर्युक्तिः ॥५९॥ एग-बहू समगुण्णाण, वसहीए जा अ एग अमणुष्णो । अणुण - संजईण य, अष्णहि एक चिलिमिलीए ॥ ११४ ॥ एकानेकसाम्भोगिकैरेकासाम्भोगिकग्लानप्रतिचरणैकस्यामेव वसतौ कर्त्तव्या, अनेकासाम्भोगिक संयताऽनेकसाम्भोगका साम्भोगिकसंयतीनामन्यस्यां वसतौ, एकां तु ग्लानीमाश्रित्य जवनिकान्तरित एकस्यामेव वसतौ प्रतिचरति । 'एहिअ-पारत्तगुणा दोण्णि य पुच्छा दुवे अ साहम्मी' इत्यादि द्वारगाथा व्याख्याता, तद्व्याख्यानाच्च व्याख्यातं प्रथमं ग्लानद्वारम् ||११४ || अथ द्वितीयग्लानद्वारमाह विहिपुच्छा पवेसो, सष्णिकुले चेह पुच्छ साहम्मी । अण्णत्थ अस्थि इह ते, गिलाणकज्जे अहिवडंति ॥ ११५ ॥ तस्य व्रजतः पूर्ववद्विधिपृच्छायां पर आह-अस्ति श्रावकः, ततः सञ्ज्ञिकुले चैत्यानि वन्दते श्राद्धान् पृच्छति शोभना यूयं शीलवतैः साधर्मिकान् पृच्छति । साधर्मिकाः सन्ति नेति ?, तेऽप्याहुरन्यत्रासन्नग्रामे विद्यन्ते । तेच ग्लानप्रायोग्यभक्तार्थमिहाऽधिपतन्ति ॥ ११५ ॥ ततो व्रजन्तं साधु भोजनादिना निमन्त्रयति श्रावकः साधुः किं करोतीत्याह Jain Education International सव्वंपि ण घेत्तव्वं, णिमंतणे जं तहिं गिलाणस्स । कारण तस्स य तुज्झ य, विउलं दव्वं तु पाउग्गं ॥ ११६ ॥ For Private & Personal Use Only द्वितीयं ग्लानद्वारम् । ॥५९॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy