SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रोमती नेयुक्तिः ग्लानसाध्वी परिचर्याविधिः साधोः । 1५८॥ MII दापयति ग्लानत्वेऽयं विधिः । अथाऽसौ दातुं न जानाति ततो वैद्यं पृच्छति ॥११॥ तह चेव दीवण चउकएण अण्णत्थवसहि जा पढमा । तह चेवेगाणीए, आगाढे चिलिमिली णवरं ॥११२॥ तथैव प्राग्वत् । 'दीवण'त्ति एकाक्यागमनकारणकथनं, वैद्येन द्रव्यादिचतुष्के उक्ते यतना प्राग्वत् , अन्यत्र वसतौ स्थिता यावत्प्रथमालिकादिक्षमा स्यात्तावत्प्रतिचरति, ततो याति, बहुमध्यगतग्लानविधिरुक्तः । 'तह चेव'त्तितथैवैकाकिन्याः । अयं विशेष आगाढे-अतीवाऽपटुतायां एकाश्रय एव यवनिकान्तरितः प्रतिचरति ॥११२।। णिकारणिअं चमढण, कारणिअं णेइ अहव अप्पाहे । गमणित्थि-मीस-संबंधि-वज्जिए असइ एगागी ॥११३॥ निष्कारणिकां 'चमढणति प्रवचनोक्तैर्वचोभिः खिसति, अथाऽसौ कारणिका ततस्तां स्वयमेव नयति । 'अह व [आप्पाहे'त्ति अथवा तद्गुरोस्तत्प्रवर्त्तिन्या वा संदिशति । स्वयं च नयतः को विधिरित्याह-गमणित्यि'त्ति स्त्रीभिः सम्बन्धिनीभिः सह, तदभावे मित्रैः स्त्रीपुरुषैः सम्बन्धिभिः, तदभावेऽसम्बन्धिनीमिः तदभावेऽसम्बन्धिभिः पुरुषस्त्रीभिः, तदभावे सम्बन्धिपुरुषैः, तदभावेऽसम्बन्धिभिः [पुरुषैः], तदभावे असम्बन्धिवर्जिते अन्योपायेऽसति एकाकिनी नयति ॥११३॥ चतुवि]र्धामुक्तयतनामुपसंहरनाह ॥५८॥ Jain Edullallational For Private & Personal use only O w .jainelibrary.org INT
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy