________________
श्रीमती ओपनियुक्तिः ॥२६३॥
प्रमाणादिद्व गवेषणा ।
भिक्षाया अवेलायां चेत्प्रविशति तदा गृही भद्रकः 'ओ' या रन्धनवेला तामक् िकरोति येन साधोरपि दीयते, उच्छ्रे गच्छतो 'अहि'. तां रन्धनवेलामुत्सूर एवं कारयति । प्रान्तकृता दोषाः पूर्ववत् । तस्मात् प्राप्त || एव चरेत् काले ॥६३०॥ [ 'काले'त्ति गय आवस्सए'त्ति व्याख्यायते-]
आवस्सग सोहेउ, पविसे भिक्खस्सऽसोहणे दोसा ।
उग्गाहिअवोसिरणे, दवअसईए य उड्डाहो ॥६३१॥ कायिक्यादि संशोध्य भिक्षार्थ प्रविशति, अशोधने एते दोषाः-गृहीतपात्रो यदि व्युत्सृजति तदोड्डाहः, १ अन्यस्यार्पितपात्रो यदि व्युत्सृजति तदा द्रवाभावे उड्डाहः ॥६३१।।
अइदूरगमणफिडिओ, अलहंतो एसपि पेल्लेज्जा ।
छड्डायण पंतावण, धरणे मरणं च छकाया ॥६३२॥ ___ यदि कायिक्यादिव्युत्सृजनार्थ दूर' स्थण्डिले याति, तदा भिक्षावेलाया भ्रष्टः सन् भिक्षामनाप्नुवन्नेषणां प्रेरयेद्-अतिक्रामयेत् । अथ तत्रैव गृहासन्ने व्युत्सृजतः स गृहपतिस्तदशुचिं त्याजयति । अथवा पंतावणं-ताडन' क०, एतदोषभयात् धरणे पुरीपवेगस्य मरणं स्यात् । व्युन्सृजतस्तु षट्कायविराधना स्थण्डिलाभावात् , २ द्वारम् । ६३२॥
१ 'अन्यxx उड्डाहः' पर्यन्तो भागः प्रतौ नास्ति ।सं। २ [ 'आवःसय'त्ति द्वारं गत 'संघाडए'त्ति व्याख्यायते ।सं।
॥२६३॥
।
Jain Education International
For Private & Personal use only
www.jainelibrary.org