SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनिर्युक्तिः ॥२६४॥ Jain Education I maruta दोसा, इत्थी साणे तव पडिणीए । भिक्खविसोहि महत्वय, तम्हा सवितिज्जए गमणं ॥ ६३३ ॥ एकाकिनः स्त्री-ध- प्रत्यनीकजनितोपघाता भवन्ति । भिक्षाविशुद्धिरेकस्य न भवति महाव्रतोपघातच; तस्मात् सद्वितीयेन गम्यमिति ।। ६३३|| अथ द्वारगाथां व्याख्यानयति संघाडगअग्गहणे, दोसा एगस्स इत्थियाउ भवे । साणे भिक्खुवओगं, संजम आएगयर दोसा ||६३४॥ एकाकिन साधु दृष्ट्वा कदाचित् स्त्री गृहणीयात् । शुन्युपयोगे संयमोपघातो, भिक्षोपयोगे आत्मोपघातः । यथासंख्यमेकतरतो दोषः ||६३४|| दोणि उद्धरिसतरा, एगोत्ति हणे पदुटुपडिणीए । तिघरगहणे असोही, अग्गहण पदासपरिहाणी ॥ ६३५|| द्वौ मुनी दुष्प्रवृष्यतरौ भवतः, एकाकिन' दृष्ट्वा दन्ति प्रविष्टः सन् प्रत्यनीकः, तस्मात् सघाटकेन गम्यम्, एकाकिनो युगपद्य विनिर्गत भिक्षाग्रहणेऽशुद्धिर्भवति । अथैकां भिक्षां गृह्णाति यस्यामुपयोगो दत्तः, तदा द्वयोः प्रद्वेषो भ० येन नास्मदीय' गृह्णाति । अग्रहणे परिहानिर्भिक्षाया भ० ||६३५|| महाव्रतद्वारम् - For Private & Personal Use Only प्रमाणादि गवेषणा | ॥२६४॥ inelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy