________________
श्रीमती बनियुक्तिः ॥३०९||
प्रशस्ताप्रशस्तभाववर्णनम् ।
-
दुविहो य हाइ भावो, लोइयलोउत्तरो समासेणं ।
एकिकोवि य दुविहो, पसत्थओ अप्पसत्थो य ॥७६७॥ द्विधा भावो-लौकिको लोकोत्तरश्च, एकैको द्विधा-प्रशस्तोप्रशस्तश्च, अत्रोदाहरण-एकत्र संनिवेशे द्वौ भ्रातरौ, तत्रैको | ग्रामं गत्वा कर्षणं करोत्यन्योऽपि तथैव, एकस्य सुभार्या अन्यस्य दुर्भार्या, सा प्रभाते उत्थायात्मानं मण्डयन्ती
कर्मकरचिन्तां किञ्चिन्न करोति, अन्या कर्मकरादिचिन्तां कृत्वाऽऽत्मनः कार्य मण्डनादि करोति, याऽऽत्मन एव मण्डने लग्ना अचिरेण तस्या गृह परिक्षीण', अन्यस्या धनधान्येन समृद्धं जातं, एवं यः साधुर्वर्णाद्यर्थ भुङ्क्ते, गुर्वादीनां नाऽऽनयति, तस्य निर्जरालाभाभावः, या बालादीनां दवा न वर्णाद्यर्थ पश्चादाहरति स ज्ञानाद्याभागी जातः ॥७६७।। १अधुनेममर्थ गाथामिरुपमहरबाह
सज्झिलगा दो वणिया, गामं गंतूण करिसणारंभो ।
एगस्स देहमंडण-बाउसिया भारिया अलसा ॥७६८॥ बाउसिया-विभूषणशीला ॥७६८॥ १ सम्प्रत्यमुमेवार्थ गाथा ।
लौकिक-प्रशस्त
तरमेदेन मावचातुर्विध्यम
॥३०९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org