SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥१८॥ स्थानादिपश्चकप्रतिलेखनायाः व्याख्यानम् । स्थान कायोत्सर्गादि त्रिविधं वक्ष्यति, उपकरणं पात्रकादि, स्थाण्डिलं कायिक्यादिभूमिः, अवष्टम्भः, मार्गः, एतत्पश्चकविषया प्रतिलेखना २पूर्वाहणे च किमादिका ? मुखवत्रिकेति, द्वारगाथेयम् ॥४१५॥ तत्र सामान्येन सर्वाण्येव द्वाराणि ३व्याख्यानयति ठाण-निसीय-तुयट्टण-उवगरणाईण गहण-णिक्खेवे । पुव्वं पडिलेहे चक्खु-णा उ पच्छा पमज्जेज्जा ॥४१६॥ स्थानं-कायोत्सर्गस्तं कुर्वन्, निपीदनम्-उपविशनं, ४त्वग्वर्त्तनं, तथोपकरणादीनां ग्रहणे निक्षेपे च आदिग्रहणात् | स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाण्येव पूर्व' चक्षुषा प्रत्युपेक्ष्य पश्चाद्रजोहरणेन प्रमृज्यन्ते ॥४१६॥ एतामेव | द्वारगाथां विशेषेणाह उड्ढणिसीयतुयट्टण, ठाणं तिविहं तु होइ णायच्वं । उइढं उच्चाराई, गुरुमूल पडिकमागम्म ॥४१७॥ स्थानं त्रिविधं ज्ञातव्यम्-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्तनस्थानं च । ऊर्ध्वस्थान-कायोत्सर्गः स ५चोच्चा| रादि कृत्वा, ततश्च गुरुमूले आगत्य इपिथिको प्रतिक्रामतो भवति ऊर्धस्थानम् ॥४११॥ + आधाररूपः स्तम्भादिः १ मार्गः - पन्थाः ॥k॥ २ पूर्वाहणेऽपराणेच किमादिका ||ki/ ३ नयति भाष्यकारः ||kil ४ स्वरवर्तन = स्वपन ॥ k ५ आदिशब्दात प्रस्त्रवणादिग्रहणम् ।सं। ॥१८॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy