________________
श्रीमती धनियुक्तिः ॥१८॥
स्थानादिपश्चकप्रतिलेखनायाः व्याख्यानम् ।
स्थान कायोत्सर्गादि त्रिविधं वक्ष्यति, उपकरणं पात्रकादि, स्थाण्डिलं कायिक्यादिभूमिः, अवष्टम्भः, मार्गः, एतत्पश्चकविषया प्रतिलेखना २पूर्वाहणे च किमादिका ? मुखवत्रिकेति, द्वारगाथेयम् ॥४१५॥ तत्र सामान्येन सर्वाण्येव द्वाराणि ३व्याख्यानयति
ठाण-निसीय-तुयट्टण-उवगरणाईण गहण-णिक्खेवे ।
पुव्वं पडिलेहे चक्खु-णा उ पच्छा पमज्जेज्जा ॥४१६॥ स्थानं-कायोत्सर्गस्तं कुर्वन्, निपीदनम्-उपविशनं, ४त्वग्वर्त्तनं, तथोपकरणादीनां ग्रहणे निक्षेपे च आदिग्रहणात् | स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाण्येव पूर्व' चक्षुषा प्रत्युपेक्ष्य पश्चाद्रजोहरणेन प्रमृज्यन्ते ॥४१६॥ एतामेव | द्वारगाथां विशेषेणाह
उड्ढणिसीयतुयट्टण, ठाणं तिविहं तु होइ णायच्वं ।
उइढं उच्चाराई, गुरुमूल पडिकमागम्म ॥४१७॥ स्थानं त्रिविधं ज्ञातव्यम्-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्तनस्थानं च । ऊर्ध्वस्थान-कायोत्सर्गः स ५चोच्चा| रादि कृत्वा, ततश्च गुरुमूले आगत्य इपिथिको प्रतिक्रामतो भवति ऊर्धस्थानम् ॥४११॥
+ आधाररूपः स्तम्भादिः १ मार्गः - पन्थाः ॥k॥ २ पूर्वाहणेऽपराणेच किमादिका ||ki/ ३ नयति भाष्यकारः ||kil ४ स्वरवर्तन = स्वपन ॥
k
५ आदिशब्दात प्रस्त्रवणादिग्रहणम् ।सं।
॥१८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org