SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥१८०॥ छद्मस्थानां द्रव्यमावप्रतिलेखना। संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी, हिंडिताहिंडिया (प्र. तह उ) चेव ॥४१२॥ संसक्ताप्तंसक्तद्रव्यविषया प्रतिलेखना छद्मस्थानां, अत्र नोदक आह-युक्तं संसक्तस्य वस्त्रादेः प्रत्युपेक्षणम् , असंसक्त कस्मात्प्रत्युपेक्ष्यते ? आहाऽऽचार्यः-यथा आरक्षकयोहिडिताऽहिण्डितयोर्यथासंख्येन प्रसादविनाशौ संजातौ तथा अत्रापि द्रष्टव्यम् ॥४१२।। अमुमेवार्थमाह तित्थयरा रायाणो, साहू आरक्खि भंडगं च पुरं । तेणसरिसा य पाणा, तिगं च रयणा भवो दंडो ॥४१३॥ किं कय किं वा सेसं, किंकरणिज्जं तवं च न करेमि । पुव्वावरत्तकाले, जागरओ भावपडिलेहा ॥४१४॥ स्पष्टा, नवर' 'पुव्य'त्ति पूर्वरात्रकालो रात्रिप्रहरद्वयस्याद्यः तस्यान्त-उपरिष्टादपररात्रकालस्तस्मिन् जाग्रतश्चिन्तयन्ति । एवमुक्ता छद्मस्थानां भावप्रत्युपेक्षणा, तद्भणनाचोक्ता प्रत्युपेक्षणा ॥४१४॥ प्रत्युपेक्षणीयमाह-- ठाणे उवगरणे वा, थंडिल-उवयंभ-मग्ग-पडिलेहा । किमाई पडिलेहा, पुव्वण्हे चेव अवरण्हे ॥४१५॥ ॥१८॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy