SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीमती बोधनियुक्ति ॥१७९॥ प्राणिभिः संसक्तं यद् द्रव्यं तत्प्रतिलेखना केवलिनाम, संसक्तासंसक्तप्रतिलेखना छद्मस्थानाम् , आह-यथोपन्यासस्तथा निर्देशः कस्मान्न कृतः ? उच्यते-केवलिना प्राधान्यख्यापनार्थ पूर्व व्याख्या, पश्चात् छद्मस्थानां कृता, केवलिनो आह-इत्थमेव पूर्वमुपन्यासः कस्मान्न कृतः? उच्यते-तत्पूर्वकाः केवलिन इत्यस्यार्थस्य ज्ञापनार्थम् ॥४०९॥ केवलिनां || || द्रव्यभाचप्रतिलेखनाकरणे कारणमाह प्रतिलेखना संसज्जइ धुवमेअं, अपेहिअं तेण पुव्व पडिलेहे ।। तत्कारणश्च । पडिलेहिअंपि संसज्ज-इत्ति संसत्तमेव जिणा ॥४१०॥ संसज्यते-प्राणिभिः सह संसर्गमुपयाति ध्रुवमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा पुनरेवं संविद्रते-इदं वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यतेऽतः संसक्तमेव जिनाः प्रत्यु:पेक्षन्ते न त्वनागतं पलिमन्थदोषात् ।।४१०॥ उमा केवलिद्रव्यप्रत्युपेक्षणा, भावत आह नाऊण वेयणिज्ज, अइबहुअं आउअं च थोवागं । कम्मं पडिलेहेउं, वच्चंति जिणा समुग्धायं ॥४११॥ ज्ञात्वा वेदनीयकर्मातिप्रभूतं, तथाऽऽयुष्क' च स्तोकं कर्म प्रत्युपेक्ष्य-ज्ञात्वेत्यर्थः, केवलिनः समुद्धातं व्रजन्ति ॥१७९॥ | अत्र च भावः कर्मणः उदयः औदयिको भाव इत्यर्थः ॥४११।। छद्मस्थानां द्रव्यत आह १ संसक्तद्रव्यप्रति० ॥k॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy