________________
श्रीमती बोधनियुक्ति ॥१७९॥
प्राणिभिः संसक्तं यद् द्रव्यं तत्प्रतिलेखना केवलिनाम, संसक्तासंसक्तप्रतिलेखना छद्मस्थानाम् , आह-यथोपन्यासस्तथा निर्देशः कस्मान्न कृतः ? उच्यते-केवलिना प्राधान्यख्यापनार्थ पूर्व व्याख्या, पश्चात् छद्मस्थानां कृता,
केवलिनो आह-इत्थमेव पूर्वमुपन्यासः कस्मान्न कृतः? उच्यते-तत्पूर्वकाः केवलिन इत्यस्यार्थस्य ज्ञापनार्थम् ॥४०९॥ केवलिनां || ||
द्रव्यभाचप्रतिलेखनाकरणे कारणमाह
प्रतिलेखना संसज्जइ धुवमेअं, अपेहिअं तेण पुव्व पडिलेहे ।।
तत्कारणश्च । पडिलेहिअंपि संसज्ज-इत्ति संसत्तमेव जिणा ॥४१०॥ संसज्यते-प्राणिभिः सह संसर्गमुपयाति ध्रुवमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा पुनरेवं संविद्रते-इदं वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यतेऽतः संसक्तमेव जिनाः प्रत्यु:पेक्षन्ते न त्वनागतं पलिमन्थदोषात् ।।४१०॥ उमा केवलिद्रव्यप्रत्युपेक्षणा, भावत आह
नाऊण वेयणिज्ज, अइबहुअं आउअं च थोवागं ।
कम्मं पडिलेहेउं, वच्चंति जिणा समुग्धायं ॥४११॥ ज्ञात्वा वेदनीयकर्मातिप्रभूतं, तथाऽऽयुष्क' च स्तोकं कर्म प्रत्युपेक्ष्य-ज्ञात्वेत्यर्थः, केवलिनः समुद्धातं व्रजन्ति
॥१७९॥ | अत्र च भावः कर्मणः उदयः औदयिको भाव इत्यर्थः ॥४११।। छद्मस्थानां द्रव्यत आह
१ संसक्तद्रव्यप्रति० ॥k॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International