SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ all श्रीमती ओधनियुक्तिः ॥२८८॥ ग्रहणेषणायां स्थानादिद्वाराणि । एष हृदः । मध्ये तीरस्था वा मा वारि पिबत किन्तु नालेन पिवत, तत्र यैः श्रुतं तस्य वचस्ते सुखिनो जाताः, अन्ये दुःखिनः, एवं जिनस्नात्रादौ आधाकर्मादि निष्पन्नं ज्ञात्वा, आचार्यः साधूनिवारयति, यः श्रुतं ते सुखिनो जाता जिनाज्ञाकरणेन, नाऽन्ये ॥७०९॥ अमुमेवार्थ गाथाभिराह परिसडियपंडुपत्तं, वणसंडं दठु अण्णहिं पेसे ।। जूहबई पडियरिए, जूहेण समं तहिं गच्छे ॥७१०॥ सयमेवालोएउं, जूहबई तं वणं समं तेहि । वियरइ तेसि पयारं, चरिऊण य ते दहं गच्छे ॥७११॥ 'पडि'० निरूपयति ॥७१०॥ 'वियरइ' ददाति तेषां वानराणां प्रचार उत्सङ्कलयति ॥७११॥ ओयरंतं पयं दटुं, उत्तरंतं ण दीसइ । णालेण पियह पाणीयं, एस णिकारणो दहो ॥७१२॥ द्रव्यभावग्रहणेषणैभिद्वारैरनुगन्तव्या ॥७१२॥ ठाणे य दायए चेव, गमणे गहणागमे । पत्ते परियत्ते पाडिए य, गुरुयं तिहा भावे ॥७१३॥ ॥२८८॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy