SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती प्रोधनियुक्ति ॥२८७॥ ग्रहणैषणाऽधिकारः। द्रव्यग्रहणेषणा वानरयूथदृष्टान्तश्च । सप्ताहवर्दले पूर्वसंगतिकदेवो, वणिग्रपं. अनेकप्रकारमुवक्खडिता आमन्त्रण क्षुल्लकस्य कृतवान् । गुरुणा अनु|| ज्ञातः, प्रवृत्तश्च, पुनश्च बिन्दुपतनास्थितः, देवेनोपसंहरितम् ॥७०७|| एसा गवसणविही, कहिया भे धीरपुरिसपण्णत्ता । गहणेसणंपि एत्तो, वोच्छं अप्पक्खरमहत्थं ॥७०८॥ अतः पर ग्रहणैषणां वक्ष्ये ॥ णामं ठवणा दविए, भावे गहणेसणा मुणेयव्वा । दव्वं वाणरजूहं, भावंमि य ठाणमाईणि ॥७०९॥ नामतः सुगमा । स्थापनाग्रहणेषणा द्विधा-(१)सद्भावस्थापना-चित्रकर्मणि साधुग्रहणेपणां कुर्वन् दश्यते, (२)असद्भाव स्थापनाग्रहणेषणा-अक्षादिषु । द्रव्यग्रहणैषणायां आगम-नोआगम-ज्ञशरीर-भव्यशरी[तदुभय]व्यतिरिनायां वानरयूथ', भावग्रहणेषणायां तु स्थानादीनि, इदं कथानकं-एकं वनं, तत्र वानरयूथं परिवसति, कालेन तद्वनं परिशटितपत्रफलं जातं दृष्ट्वा यूथपतिरन्यवनपरीक्षार्थ द्वौ त्रीन् वा पञ्च वानरान् प्रेषयति, ते एताः, एकं वनं भूरिपुष्पफलं पश्यन्ति, तन्मध्ये एको द्रहः, आगत्य कथयन्ति, यूथपतिः सर्वेः सह गत्वा वनं विलोक्य शुद्धं ज्ञात्वा भणति-खादत फलानि धाणाः तृप्ताः] सन्तः पानीयं गताः । युथपतिईदं सर्वतो विलोक्य 'ओयरंताणि पयाणि दीसंति, नोत्तरंजाणि', मणिनं च-गाऽपाप 1॥२८॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy