SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीमती बोधनियुक्तिः ॥१९९॥ चरमपौरुषीप्रमाणम् । आषाढपौर्णमास्या आरभ्य सप्तरात्रेणागुलं बर्द्धते, मासेनाङ्गुलचतुष्टयं वृद्धिः, उत्तरोत्तर तावद्यावत्पौषपौर्णमास्यां पदचतुष्टयम् । हानिरपि पौषपौर्णमास्याः परतस्तथैव तावद्यावदापाढपौर्णमास्यां द्विपदा पौरुषी । आह ?- यदुक्तसप्तभिर्दिवसैरगुल' वर्द्धते, तथा पक्षणागुलद्वयं वर्धते, तदयं विरोधः ?, आहाचार्य:- सत्यमेतत्किन्त्वनेनैतत् प्रख्याप्यते-वरं किश्चिद् वृद्धायां पौरुष्यां पारितं, मा भून्न्यूनतायां प्रत्याख्यानभङ्गः ॥४६०॥ आसाढवहुलपक्खे, भदवए कत्तिए य पोसे य ।। फग्गुणवइसाहेसु य, बोद्धवा ओमरत्ताओ ॥४६१॥ एषां मासां कृष्णपक्षेष्वहोरात्राणि पतन्ति, 'उमरत्तं' अहोरात्र', न तैः पतद्भिः पौरुष्या न्यूनता ज्ञेया, अस्यार्थस्य ज्ञापनार्थम् , इदमुक्तं पौरुष्याः प्रमाणमुपगतम् ॥४६१।। चरमपौरुषीप्रमाणमाह जेट्ठामूले आसाढ-सावणे छहिं अंगुलेहिं पडिलेहा । २अट्टहिं बीअतिमि अ, तइए दस अहहि चउत्थे ॥४६२॥ ज्येष्ठामूले [मासे] आषाढे श्रावणे षड्भिरङ्गुलैर्यावदद्यापि पारुषी न पूर्यते तावञ्चरमपौरुषी स्यात् , तदा पात्रकाणि प्रतिलेख्यन्ते ॥४६२॥ पूर्व कि करोतीत्याह १ यदि पक्षणालियं वर्धते, तदा सा? : सप्तभिर्दिनैरङ्गुलवृद्धिः स्याद् कथं नु सप्तभिर्दिनैरिति विरोधमूलम् ॥ ॥ २ भाद्रपदाश्वयुक्कार्तिकरूपे द्वितीयत्रिकेऽष्टभिरङ्गुलैर्मार्गशिरपौषमाधरूपे तृतीये त्रिके दशभिरशुलैः फाल्गुनचैत्रबैशाखरूपे चतुर्थे त्रिकेऽष्टभिरगुलैर्यावन्न पूर्यते पौरुषी तावच्चरमपौरुषी स्यादित्युत्तरार्धगाथायाः भावः ।।स'०।। ॥१९९॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy