SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥२०॥ पूर्व पात्रप्रतिलेखनात् पञ्चे|न्द्रियोपयोगः। उवऊ जिऊण पुव्वं, तल्लेसा जइ करेइ उवओगं । सोएण चक्खुणा घाण-ओ य जीहाएँ फासेणं ॥४६३॥ उपयुज्योपयोगं दवा यदुत मयाऽस्यां वेलायां पात्राणि प्रत्युपेक्ष्योणि, इत्युपयुज्य तल्लेश्य एव यतिः पात्रसमीपे उपयोगं करोति-मति व्यापारयति, श्रोत्रण पात्रकोपयागं करोति, कदाचिद्भमरादिगुअनं शृणोति, चक्षुषोपयोगं च मुषिकोकिरादिरजः कदाचित् स्यात् , घ्राणेन्द्रियेणोपयोगं करोति, सुरभकादिमर्दितः स्यात् , जिह्वया रसं ज्ञात्वा, यत्र गन्धस्तत्र रसोऽपि गन्धपुद्गलैरोष्ठो यदा व्याप्तः स्यात्, स्पर्शनेन्द्रियेणोपयोगं करोति, तत्र प्रविष्टमूपि(प)कादिनिःश्वासवायुः काये लगति, एवमुपयुज्य पात्रकाणि प्रतिलेखयति ॥४६॥ इमां गाथां किश्चिदाह [भाष्यकारः] पडिलेहणियाकाले, फिडिए कल्लाणगं तु पच्छित्तं । पायस्स पासु बेटो, सोयादुवउत्त तल्लेसो ॥४६४॥ प्रतिलेखनाकाले 'फि०' अतिक्रान्ते एककल्याणक प्रायश्चित्तं स्यात् । पात्रकपार्श्वे उपविष्टः श्रोत्रादिभिरुपयुक्तस्सन् तल्लेश्यो भवतीति ॥४६४॥ कथ करोतीत्याह मुहणंतएण गोच्छं, गोच्छगगहिअंगुलीहि पडलाई । उक्कुडुय भाणवत्थे, पलिमंथाईसु तं ण भवे ॥४६५॥ ॥२०॥ Jain Educat i onal For Private & Personal use only lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy