________________
श्रीमती
पात्रप्रतिलेखनविधिः ।
IN
चनियुक्तिः ॥२०१॥
रजोहरणेन [णमु०] मुखवस्त्रिकया गुच्छकं प्रमार्जयति तदेव गुच्छकमङ्गुलीभिः कृत्वा पडलकानि प्रमा० अत्राह परः- उत्कुडुकः सन् भाजनस्य वस्त्राणि प्रमार्जयतु, यतो वस्त्रप्रतिलेखनोत्कुडुकेनैव कार्या, आहाचार्यः- तन्न, भवति, यतः पलिमन्थः सूत्रार्थयोः स्यात् । वस्त्रम् उत्कुडुकः सन् , पात्राणि प्रत्युपेक्षयन् पुञ्छने निषीदति, एवं चिरयतः सूत्रार्थयोः पलिमन्थोऽतो निषण्ण एव प्रति० ॥४६५॥ ततः किम्
चउकोण भाणकण्णं, पमज पाएसरीय तिगुणं तु ।
भाणस्स पुष्पगं तो, इमेहिं कज्जेहिं पडिलेहे ॥४६६॥ पडलप्रतिलेखनाऽनन्तर पात्रकेसरिकया चतुरः कोणान् पात्रबन्धस्य प्रमार्जयति, पुनर्भाजनकर्ण प्रमा, पुनस्तयैव तिगुणं'ति तिखो वारा बाह्यतोऽभ्यन्तरतश्च पात्रक प्रत्यु०, ततः पात्रकस्य 'पुष्फग'-बुध्नं प्रमा०, यद्यतानि वक्ष्यमाणलक्षणानि कारणानि न स्युः ॥४६६।। तानाह
मूसय-रय-उक्केरे, घणसंताणए इय ।
उदए महिआ चेव, एमेया पडिवत्तिओ ॥४६७॥ ___ कदाचित्तत्र मूषिकोत्केररजो लग्नं स्यात्ततस्तद्यनया अपनीयते, घनसंतानक:-कोलिकपुट लग्नं स्यात्तद्यतनया
अपनीयते । उदक लग्नं, सार्द्रभूमेः मृत्तिका वा, एवमेताः प्रतिपत्तयः प्रकारा भेदा यदि न स्युस्ततो बुनं प्रत्यु| पेक्षेत ॥४६७॥ कुत उत्केरादिसम्भवः, अत आह
॥२०॥
Jain Education International
For Private & Personal use only
ar.ininelibrary.ord