SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः २०२।। पात्रे सलिल|बिन्द्वादिलगने यतनाविधिः। णवगणिवेसे दूराउ, उक्केरो मूसएहि उकिण्णो । णिद्धमहि हरतणू वा, ठाणं भेत्तूण पविसेजा ॥४६॥ नूतनग्रामादौ मूषिकैरुत्कीर्णरजसा पात्रक गुण्डयते, स्निग्धायां सार्द्रायां भुवि, 'हर'. सलिलबिन्दव उन्मज्ज्य लगन्ति 'ठाणं'-पात्रकस्थापनक' भित्वा प्रविशेख , तद्यतनां वक्ष्यति । कस्मादुदकस्थानमेवोक्तम् ? उच्यते-पृथ्वीकायघनसंतानयोस्तुल्ययतनाप्रतिपादनार्थः ॥४६८।। कोत्थलगारिअघरगं, घणसंताणाइया व लग्गेज्जा । उकरं सट्टाणे, हरतणु संचिट्ठ जा सुक्को ॥४६९॥ भ्रमरी गृहं मृण्मयं करोति, घनसन्तानिका वा लगति, एतेषां यतनामाह-मूषिकोत्केरः स्वस्थाने मुच्यते, अथ | हरतनुर्लग्नस्तावत्प्रतिपालयति यावच्छष्यति ॥४६९।।। __इयरेसु पोरिसितिगं, संचिक्खावेत्तु तत्तिअं छिंदे । सव्वं वावि विगिचइ, पोराणं मट्टि ताहे ॥४७०॥ इतरेषु भ्रमर्यादिषु प्रहरत्रयं यावत्तत्पात्रक' 'संचि'० प्रतिपालयति, यदि तावत्या वेलया नापति ततः पात्रस्थापनादेस्तावन्मात्र छिच्या परित्यज्यते, अन्येषां सद्भावे सर्व त्यजति, यदि 'पोरा' भ्रमरीगृह सचेतनमृदा न कृतं ॥२०२॥ Jain Educa t ional For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy