________________
श्रीमती निर्युक्तिः
॥१९८॥
Jain Education
दक्षिणायने उत्तरायणदिनानि, उत्तरायणे दक्षिणायनदिनानि मीलयित्वा गण्यन्ते स राशिरष्टभिर्गुण्यते, एकपष्टथा भागो ह्रियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः । यावत् पुनरपि मकरदिने चत्वारः १ पादाः ||४५८|| व्यवहारपौरुषी प्रमाणमाह
आसाढे मासे दोपया, पोसे मासे चउपया ।
चित्तासोra मासे, तिपया हवइ पोरिसी ॥ ४५९॥
आषाढमासे पौर्णमास्यां द्विपदा पौरुपी स्यात्, पोषे मासे पौर्णमास्यां चतुष्पदा, २ चैत्राश्विनपौर्णमास्यां त्रिपदा पौरुषी स्यात् ॥ ४५९॥
अंगुलं सत्त-रत्तेणं, पक्खेणं तु दुअंगुलं ।
वड्ढr हायए वावि, मासेणं चउरंगुलं ॥ ४६० ॥
tional
१ अयन उत्तरायण दक्षिणायनं च तस्य अतीतदिनानि अतीतदिवसाः तेषां गणः सर्वोत्कृष्टतः त्र्यशीतिशतं तच्चाष्टगुणं जातं चतुदशशतानि चतुःषष्ट्यधिकानि, तत्र चैकपष्ट्या भागे हृते लब्धानि चतुर्विंशत्यङ्गुलानि तत्रापि द्वादशभिरङ्गुलैः पादमिति हे पादे जाते, एतयोश्रोत्तरायणादौ 'पय'त्ति पदोः शुद्धिः प्रक्षेपश्च तत्र उत्तरायण प्रथमदिने चत्वारि पदानि आसन् ततस्तन्मध्यात् पदद्वयोत्सारणे कर्क संक्रान्तिदिने पदद्वयं संजातं, दक्षिणायने दुवे पदे अभूतां तन्मध्ये च द्वयोः प्रक्षिप्तयोर्मकरसंक्रान्तौ जातानि चत्वारि पदानि इदमुत्कृष्टदिनयोः पौरुषीमानं, मध्यमदिनेष्वपि स्वधिया भावनीयम् । द्रोणीयवृत्तितः टिप्पणमिदं समुद्धृतं सुगमरीत्या बोधनाय | ॥ ० ॥ ● चैत्राश्वयुजपौर्णमास्यां ॥ ॥
२ For Private & Personal Use Only
व्यवहारपौरुषी प्रमाणवर्णनम् ।
॥१९८॥
jainelibrary.org