________________
श्रीमती पनियुक्तिः ॥१९७॥
निश्चयेन पारुपी प्रमाणकालः ।
जोगतिग पुव्वभणिअं, समत्त पडिलेहणाए सज्झाओ।
चरिमाए पोरिसीए, पडिलेह तआ उ (प्र.ताहिं) पायदुगं ॥४५६॥ योगत्रयं पूर्वमेव व्याख्यातं, 'मणमाईतिविह करणमाउत्त'इत्यत्र (४५० गाथायाम् ) उक्तः सप्तदशधा संयमः, तद्वद्याख्यानादुक्ता प्रतिलेखना, तत्समाप्तौ स्वाध्यायः कार्यः, मूत्रपौरुपीत्यर्थः, चरिमायां पादोनपौरुष्यां तओ'त्ति तदा स्वाध्यायानन्तरं पात्रद्वयं प्रत्युपेक्षेत ॥४५६॥ तत्र पौरुषीप्रमाणमाह--
पोरिसिपमाणकालो, णिच्छयववहारिओ जिणक्खाओ ।
णिच्छयओ करणजुओ, ववहारमतो परं वोच्छं ॥४५७॥ पौरुष्याः प्रमाणकालो द्विधा निश्चयव्यवहाराभ्यां, निश्चयनयाभिप्रायेण करणयुक्तो गणितन्यायात् । ततः परं व्यावहारिको व्यवहारनयमतेन ॥४५७तत्र निश्चयनयपौरुपीप्रमाणमाह
१अयणाईय-दिणगणे, अट्टगुणेगट्ठिभाइए लद्धं ।
उत्तरदाहिणमाई, पोरिसि पयसुज्झपक्खेवा ॥४५८॥ १ (प्र०) अट्ठेगसट्ठिभागा, खयवुड्ढि होइ ज अहोरत्ते ।
तेणगुणकारी, एगही सूरतेएण प्रत्यन्तरगाथेयम् ।
॥१९७||
Jain Education International
For Private & Personal Use Only
www.janesbrary.org