________________
श्रीमती घनियुक्तिः ॥३८६॥
सज्झायं काऊणं, पढम वितियासु दासु जागरणं । ।। अण्णं वावि गुणंती, सुगंति झायंति वाऽसुद्धे ॥९८८॥
कालग्रहणचेच्छुद्धथति प्रादोषिकः कालः । ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति । अशुद्धेऽन्यः ||५||
विधिः । दुत्कालिकं गुणन्ति शृण्वन्ति ध्यायन्ति वा ॥९८८॥
जो चेव अ सयणविही, णेगाणं वणिओ वसहिदारे ।
सो चेव इहंपि भवे, णाणतं णवरि सज्झाए ॥९८९॥ ___य एव शयितव्ये विधिः २ पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्याख्यातः वसतिद्वारे, स एवाऽत्रापि, नानात्वCI| मिद, यदुत स्वाध्यायं कृत्वा स्वपन्ति ॥९८९।। एसा सामायारी, कहिया भे! धीरपुरिसपण्णत्ता ।
सम्मत्तं पिंडदारं । एत्तो उवहिपमाणं, बुच्छं सुद्धस्स जह धरणा ॥९९०॥
३८६।। १. यदि २ पूर्वमेकानां ।।
Jain Education International
For Privale & Personal use only
www.Jainelibrary.org