SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥३८६॥ सज्झायं काऊणं, पढम वितियासु दासु जागरणं । ।। अण्णं वावि गुणंती, सुगंति झायंति वाऽसुद्धे ॥९८८॥ कालग्रहणचेच्छुद्धथति प्रादोषिकः कालः । ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति । अशुद्धेऽन्यः ||५|| विधिः । दुत्कालिकं गुणन्ति शृण्वन्ति ध्यायन्ति वा ॥९८८॥ जो चेव अ सयणविही, णेगाणं वणिओ वसहिदारे । सो चेव इहंपि भवे, णाणतं णवरि सज्झाए ॥९८९॥ ___य एव शयितव्ये विधिः २ पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्याख्यातः वसतिद्वारे, स एवाऽत्रापि, नानात्वCI| मिद, यदुत स्वाध्यायं कृत्वा स्वपन्ति ॥९८९।। एसा सामायारी, कहिया भे! धीरपुरिसपण्णत्ता । सम्मत्तं पिंडदारं । एत्तो उवहिपमाणं, बुच्छं सुद्धस्स जह धरणा ॥९९०॥ ३८६।। १. यदि २ पूर्वमेकानां ।। Jain Education International For Privale & Personal use only www.Jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy