SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीमती चिनियुक्तिः। ॥३८७॥ उपधिद्वारे उपधिपर्यायाः । उक्तं पिण्डद्वारम् । उपधिद्वारमाह-शुद्धस्य वस्त्रादेर्यथा धरणं भवति, तथा वक्ष्ये ॥९९०॥ तत्वभेदपर्यायाख्येति न्यायात् पर्यायानाह उवही उवग्गहे संगहे य, तह पग्गहुग्गहे चेव । भंडग उवगरणे या (प्र. विय), करणेवि य हुँति एगट्टा ॥९९१॥ उपदधातीत्युपधिः, किं ? द्रव्यतः शरीरं, भावतो ज्ञानादीनि उपदधाति १, उपगृहणातीत्युपग्रहः २. संगृह्णातीति संग्रहः ३, प्रकर्षेण गृ० प्रग्रहः ४, अवगृह्णातीत्यवग्रहः ५, भण्डकं ६, उपकरणं ७, करणं ८, इत्येते एकार्थाः | ॥९९१।। तदभेदमाह ओहे उवग्गहमि य, दुविहो उवही उ होइ णायव्यो । एकेको वि य दुविहो, गणणाए पमाणतो चेव ॥९९२॥ ओघोपधिः उपग्रहोपधिश्चेति द्विधोपधिः, स एकैको द्विधा गणनया प्रमाणतश्च, तत्रौधोपधिः नित्यमेव यो गृह्यते, उपग्रहोपधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते ।।९९२॥ तत्रौषोपधिर्जिनकल्पिकानां प्रतिपाद्यते, तत्राऽपि गणनाप्रमाणत आह १. गणनाप्रमाणेन प्रमाणप्रमाणेन चेति भावः ।सं। ॥३८७|| Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy