________________
श्रीमती पिनियुक्तिः li૩૮૮ાા
KAKA
उपधिनिरूपणम् ।
पत्तं पत्ताबंधो, पायवणं च पायकेसरिया ।
पडलाई रयत्ताणं च, गुच्छओ पायणिज्जोगो ॥९९३॥ पात्रकस्थापनकम् । पात्रनिर्योगः पात्रपरिकरः ॥९९३।।
तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती ।
एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥९९४॥ त्रयः प्रच्छादकाः कल्पाः । एष द्वादशविध उपधिर्जिनकल्पिकानाम् ॥९९४॥ स्थविरोपधि गणनाप्रमाणत आह
एए चेव दुवालस, मत्तग अइरेगचोलपट्टो य ।
एसो (प्र. उ) चउद्द(प्र. द)सविहो, उवही पुण थेरकप्पम्मि ॥९९५॥ एत एव द्वादश,अतिरिक्तस्तु मात्रकवोलपट्टश्च भाति, एष चर्तुदशविधोपधिः स्थविरकल्पिके भवति !!९९५॥ अधुना संग्रहगाथामाह
जिणा वारसरूवाई, थेरा चउदसरूविणो । अज्जाणं पण्णवीसं तु, अओ उड्ढं उवग्गहो ॥९९६॥
||३८८।।
For Private & Personal Use Only
N
w.jainelibrary.org