________________
श्रीमती शोधनियुक्तिः ॥३८५।।
कालग्रहणविधिः ।
तिसु तिष्णि तारगा उ, उदुमि पाभाइए अदिट्टे वि ।
वासासु अतारागा, चउरो छण्णे णिविट्ठोवि ॥९८५॥ ऋतुबद्धे त्रिष्वाद्येषु कालेषु त्रयस्तारा विलोक्यन्ते । प्राभातिकस्ताराऽदर्शनेऽपि गृ०, वर्षासु घनाच्छादितेषु अपि अदृष्टताराश्चत्वारोऽपि गृ०, प्राभातिकमुपविष्टोऽपि गृ. ॥९८५। एतदेवाह
ठाणाऽसति विंदुसु, गेण्हइ चिट्टोवि पच्छिमं कालं ।
पडियरइ बाहि एको, एको अंतट्रिओ गिण्हे ॥९८६॥ बिन्दुषु पतत्सु एको द्वारस्थितः प्रति जागति एको अन्तर्ग्रहणाति ॥९८६।।
पाओसियअड्ढरत्ते, उत्तरदिसि पुव पेहए कालं ।
वेरत्तियंमि भयणा, पुवदिसा पच्छिमे काले ॥९८७॥ प्रादोषिकोर्द्धरात्रिकश्चोत्तरस्यां दिशि प्रथम प्रत्युपेक्ष्येते, वैरात्रिके भजना उत्तरस्यां प्राच्यां वा, पश्चिमे तु प्राभातिके २पूर्वस्यामेव ॥९८७॥
१. • जागर्ति उल्कादिपात एकोऽन्तमध्ये गृह्णाति कालम् • ki २. पूर्वस्यामेव दिशि प्रथमं गृह्णाति ।ki
॥३८५।।
For Private & Personal Use Only
wronww.ininelibrary.org
Jain Education International