SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ అ श्रीमती गोपनियुक्तिः ॥३८४॥ कालग्रहण विधिनिरूपणम् । అ అ అ कणगा हणति कालं, ति-पंच-सत्तेव घि-सिसिर-चासे । उक्का उ सरेहागा, रेहारहितो भवे कणतो ॥९८२॥ कनका नन्ति कालं त्रयः पश्च सप्त यथाक्रमं ग्रीष्म-शिशिर-वर्षासु ॥९८२॥ सब्वेवि पढमजामे, दोण्णि उ वसभा उ (प्र. ण) आइमा जामा । तइओ होइ गुरूग, चउत्थओ होइ सव्वेसि ॥९८३॥ द्वौ आद्यौ यामौ वृषमाणां भवतः ॥९८३॥ वासासु य तिण्णि दिसा, हवंति पाभाइयम्मि कालंमि । सेसेसु तीसु चउरो, उउंमि चउरो चउदिसंपि ॥९८४॥ वर्मासु तिसृषु दिवालोफे प्राभातिको गृ०, शेपेषु २त्रियु चतसृष्वप्यालोके सति नान्यथा, ऋतुबद्धे चत्वारोऽपि कालाश्चतुर्दिक्ष्वालोके गृह्यन्ते नान्यथा ॥९८४॥ १० भवतः, ते हि प्रहरद्वयं सूत्रार्थ चिन्तयन्ति k २ त्रिषु-कालेषु स01 అ ||३८४॥ నా ఆ Jain Education For Privale & Personal use only Hew.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy