________________
అ
श्रीमती गोपनियुक्तिः ॥३८४॥
कालग्रहण
विधिनिरूपणम् ।
అ
అ
అ
कणगा हणति कालं, ति-पंच-सत्तेव घि-सिसिर-चासे ।
उक्का उ सरेहागा, रेहारहितो भवे कणतो ॥९८२॥ कनका नन्ति कालं त्रयः पश्च सप्त यथाक्रमं ग्रीष्म-शिशिर-वर्षासु ॥९८२॥
सब्वेवि पढमजामे, दोण्णि उ वसभा उ (प्र. ण) आइमा जामा ।
तइओ होइ गुरूग, चउत्थओ होइ सव्वेसि ॥९८३॥ द्वौ आद्यौ यामौ वृषमाणां भवतः ॥९८३॥
वासासु य तिण्णि दिसा, हवंति पाभाइयम्मि कालंमि ।
सेसेसु तीसु चउरो, उउंमि चउरो चउदिसंपि ॥९८४॥ वर्मासु तिसृषु दिवालोफे प्राभातिको गृ०, शेपेषु २त्रियु चतसृष्वप्यालोके सति नान्यथा, ऋतुबद्धे चत्वारोऽपि कालाश्चतुर्दिक्ष्वालोके गृह्यन्ते नान्यथा ॥९८४॥
१० भवतः, ते हि प्रहरद्वयं सूत्रार्थ चिन्तयन्ति k २ त्रिषु-कालेषु स01
అ
||३८४॥
నా ఆ
Jain Education
For Privale & Personal use only
Hew.jainelibrary.org