SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः ॥३८३॥ कालग्रहण विधिनिरूपणम् । परगणे गत्वा न पृच्छति, यतः स कदाचित्कालग्राहको रुधिरादिना युक्त आसीत्ततो देवता कालं शोधयितुं न ददाति, तत्र तु-परगणे नैवं, अथवा परगण एवानायुक्तः कश्चिद् भ० । इह तु नैवं तस्मात्परगणो न प्रमाणम् ॥९७९।। कालचतुष्के नानात्वमाह कालचउक्के णाणत्तय' तु, पादोसियंमि सव्वेवि । समयं पट्टवय'ती, सेसेसु समं व विसमं वा ॥९८०॥ ___प्रादोषिके काले सर्वे समकं स्वाध्यायं प्रस्थापयन्ति, शेषेषु त्रिषु समकं विषमं वा प्रस्थापयन्ति ॥९८०॥ कनकमानमाह इंदियमाउत्ताण', हणति कणगा उ सत्त उक्कोसं । वासासु य तिण्णि दिसा, उउवद्वे तारगा तिण्णि ॥९८१॥ वर्षासु प्राभातिके काले गृह्यमाणे तिसृषु दिक्षु-१ यथाऽऽलोकोभवति, ततो गृह्यते कालोऽन्यथा व्याघातः, शेषेष्वाद्येषु चतसृष्वपि दिक्षु चेदालोको भवति, ततो गृह्यते नान्यथा ॥ ऋतुबद्धे तारिकात्रयं दृश्यते, ततः शुद्धथति नान्यथा आयेषु त्रिषु कालेषु, प्राभातिकस्तु एकस्यामपि तारिकायां गृह्यते ॥९८१॥ इमां गाथां व्याख्यानयनि - १ यद्या० ।। ॥३८३|| Jain Education n ational For Private & Personal use only wrownw.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy