SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनियुक्तिः २८५|| गवेषणायां धर्मरुचिकथानवे गाथाः ७००त ७०६पर्यन्ताः । सन् द्रव्यतः-इदं काजिकं शीतलं सुरभि च, क्षेत्रतो अस्यामटव्यां को दत्ते, कालो कालतः] ज्येष्ठामासोऽत्र दुःखंदातुं, भावतः हृष्टतुष्टः ततोऽत्र कारणेन भाव्यं, तदोपयुज्य तेन 'तस्य पादौ भूमावलगन्तौ नयने अनिमेषे च' दृष्ट्वा 'देव' इति ज्ञात्वा वर्जितम् । अथवा वज्रस्वामिदृष्टान्तः-अवन्त्यामष्टवर्को वज्रर्षिवर्षाकाले सत्ताह 'बद्दले तस्मिन् मित्रजृम्भका अमराः साथै विकृत्य राध्ध्वा न्यमन्त्रयन् वज्र, विन्दौ स्थिते गतः, द्रव्यतः पक्वकूष्माण्डकं, क्षेत्रतः उज्जयिन्यसौ, कालतः प्रथमवर्षा, भावतो दायिका अनिमिपनयना. इत्युपयोगादर्जने लाभो वैकुर्विकलब्धेनभोगमनलब्धेश्व ।।६९१।। अधुना धर्मरुचिकथानकमुपसंहरनाह आयावणऽटमेणं, जेद्यामूलंमि धम्मरुइणो उ । गमणऽण गामभिक्ख-ट्टया य देवस्स अणुकंपा ॥७००॥ कोंकणरूवविउव्वण, अंक्लिछइडेभऽहं पियसु पाणं । छड्डेहित्ति य बिइओ, तं गिव्ह मुणित्ति उवओगो ॥७०१॥ तहाछुहाकिलंतं, दळूणं कुंकणो भणइ साहुं । उज्झामि अवजिय, अज्जो! गिण्हाहि णं तिसिओ ॥७०२॥ १ सप्ताहदुर्दिने तन्मित्र-15 ॥२८॥ Jain Education International wwww.lainelibrary.org For Private & Personal Use Only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy