SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ४३१॥ सेवा यदुविहा, मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्टाणा, उत्तरगुणि होइ तिगमाई ॥ ११२४॥ प्रतिसेवना द्विधा, मूलगुणे उत्तरगुणे च, मूलगुणे षट्स्थाना, उत्तरगुणा त्रिकादिका - उद्गमोत्पादनैषणा रूपा, आदिग्रहणात्स मितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते ॥ ११२४|| मूलगुणानाह - हिंसालियचोरिके, मेहुणपरिग्गहे य णिभित्ते । इय छट्टाणा मूले, उग्गमदोसा य इयरंमि ॥११२५ ॥ उद्गमदोषादिका इतरोत्तरगुणप्रतिसेवना, आदिशब्दादुत्पादनैषणादयो गृह्यन्ते ॥ ११२५ ।। पडिसेवणा मइलणा, भंगो य विराहणा य खलणा य । उवघाओ य असोही, सवलीकरणं च एगट्ठा ॥ ११२६॥ प्रतिसेवा, मलिनता, भङ्गः, विराधना, उपघातः, अशोधिः, शबलीकरणं चेत्येकार्थिकाः शब्दाः । उक्तं प्रतिसेवनाद्वारम् ॥ ११२६|| आलोचनाद्वारसंबन्धमाह - Jain Education International छट्टाणा तिगठाणा, एगतरे दोसु वावि छलिएणं । कोयव्वा उ विसोही सुद्धा दुक्खक्खट्टाए ॥ ११२७॥ For Private & Personal Use Only प्रतिसेवना द्वारम् । ॥४३१॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy