SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥१८॥ वसतेषभकल्पना तद गेषु वसतो लाभालाभादि। सिंगक्खोडे कलहो, ठाणं पुण णेव होइ चलणेसुं । अहिठाणि पोट्टरोगो, पुच्छंमि अ फेडणं जाण ॥२२९॥ तत्र वामपार्थोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्र बुद्धया कल्पयित्वा तत इदमुच्यते-शृङ्गप्रदेशे यदि वसति करोति ततः कलहो भवतीति क्रियां वक्ष्यति, स्थानमवस्थिति स्ति पदप्रदेशेषु चरणेषु, अधिष्ठानेऽपानप्रदेशे उदररोगः, पुच्छप्रदेशे फेडनमपनयनं वसत्याः ॥२२९।। मुहमूलंमि अ चारी, सिरे य कउहे य पूयसकारो । ___ खंधे पट्टीए भरो, पोटॅमि य धायओ वसहो ॥२३०॥ मुखमूले चारी भवति, शिरसि शंगयोमध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च भरः साधुभिरागच्छद्भिराकुला स्यात् , उरःप्रदेशे तु नित्यं तृप्तः स्यात् क्षेत्रवृषभः, वसतिर्व्याख्याता । तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातम् ॥२३०॥ 'पाउग्ग अणुन्नवणे'त्यवयवमाह दव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खेत्ते । काले उच्चाराई, भावेण गिलाणकुरूवमा ॥२३१॥ द्रव्यतः - द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थ, डगलानां 'चाधिष्ठानप्रोञ्छनार्थ लेष्ट्रनामनुज्ञापना क्रियते । ॥१०८॥ Jain Educati o nal For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy