________________
श्रीमती गोपनियुक्तिः ॥१०७॥
वसतिस्थानगवेषणा।
दीर्घ भिक्षाटनं कुर्वन्ति, स्नेहवद्रव्यग्रहणे [च ननु दोषाः ? आचार्य आह- युज्यते तत्सर्व दीर्घ भिक्षाटनप्रणीतग्रहणादि, यतो गुरुषाघूर्णकग्लानार्थमसौ प्रत्युपेक्षते, न तद्दार्थमात्मार्थ वा ॥२२६।।
जडू पुण खद्धपणीए, अकारणे एक्कसिपि गिण्हेज्जा ।
तहिों दोसा तेण उ, अकारणे खद्धणिद्धाई ॥२२७॥ खद्ध-प्रचुर प्रणीत-स्निग्ध कारणं विनकशोपि गृहणीयात्तदा दोषः, यत-स्तेन [साधुना] तानि खरादीन्यकारणे सेवितानि, अथवा खदाई-भक्षितानि स्निग्धानि ॥२२७।।
एवं-रुइए थंडिल, वसही देउलिअसुण्णगेहमाईणि (प्र.हाई)।
पाओगमणुण्णवणा, वियालणे तस्स परिकहणा ॥२२८॥ एवमुक्तप्रकारेण रुचितेऽभीष्टे क्षेत्रे 'थं०' स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः परिष्ठाप्यते महास्थण्डिलं, वसति निरूपयन्ति-किं प्रशस्ते प्रशस्ते वा देशे सिंगखोडादियुक इति, पत्तनमध्ये शालादि, तदभावे शून्यदेवकुलगृहादीनि प्रत्युपेक्षते, वसति लब्ध्वा प्रायोग्याणां तृणडगलादीनां शय्यातरोऽनुज्ञापनां कार्यते, तेनाऽजानता विचारे कृते प्रायोग्यं किमिति 'तस्स०' कथ्यते प्रायोग्यं तृणडगलादि ॥२२८॥ एतां द्वारगाथां व्याख्यानयति । तत्र रुचिते क्षेत्र स्थण्डिलं परीक्ष्यते तच्च बहुवक्तव्यत्वादुपरिष्टाद्वक्ष्यति । अत्र वसतिस्तु कीदृशे स्थाने कर्तव्या कीदृशे नेत्याह१ परिष्ठापनिकानियुक्ति(क्तौ), श्रीआवश्यकान्तर्गतत्वादोघनियुक्तेः २३०११।२।३।४।५।६॥३७॥ सूत्रे दृश्यन्ते गाथारतारत एव दिप्ता
॥१०७॥
अत्र ||kI
Jain Education International
For Privale & Personal Use Only
www.jainelibrary.org