________________
श्रीमती पनियुक्तिः ॥१०॥
ग्लानाद्यर्थ प्रणीतादि गृण्हतोऽप्यदोषता।
चरिमे परिताविअ पेज्ज-जूस आएस अतरणट्ठाए ।
एकेकं संजुत्तं, भत्तटुं एकमेकस्स ॥२२४॥ चरमपौरुष्यामटन्ति, तत्र परितलितानि पेया यूपश्च यदि लभ्यते, तत 'आएस'त्ति प्राघूर्णकः, 'अ' ग्लानार्थाय म्यात्, ततश्च तत्प्रधानं । एवं तेऽटित्वाऽभत्तट्ठ"ति उदरपूरणमेकस्यानयन्ति, कथं 'एक्के.' एकसाधुरेकेन संयुक्तो यस्मिन्नानयने तदैकैकसंयुक्तमानयन्ति । 'एक०' परस्परस्यानयन्ति, अयमर्थः द्वौ साधू अटतः, एक आस्ते प्रत्युषसि । द्वितीयवेलायां तयो योर्मध्यादेक आस्तेऽन्यो याति, प्रथमस्थितं गृहीत्वा, तृतीयवेलायां च यो द्वितीयवेलायां रक्षपालकः स्थितः स प्रथमस्थितरक्षपालेन सह व्रजति । इतरस्तु येन वारद्वयमटितं स तिष्ठति ॥२२४॥ एवं
ओसह भेसज्जाणि अ, कालं च कुले य दाणमाईणि ।
सग्गामे पेहित्ता, पेहंति ततो परग्गामे ॥२२५॥ औषधं-हरीतक्यादि, भेषज-पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षते, कालं च, दानश्राद्धकादीनि एतानि स्वग्रामे प्रत्युपेक्ष्य, परग्रामे च प्रत्युपेक्षते ॥२२५।।
चोयगवयणं दोहं, पणीयगहणे य णणु भवे दोसा । जुज्जइ तं गुरुपाहुण-गिलाणगट्ठा ण दप्पट्ठा ॥२२६॥
॥१०६॥
Jain Educational
For Private & Personal use only
M
ainelibrary.org