________________
श्रीमती ओघनियुक्तिः
॥८७||
स्थानस्थितकारणव्याख्या
डयस्स असत्यभावे तिष्ठति, एतदुक्तं भवति - यदि गन्तुं शक्नोति भ्रमिणा ततोपान्तराल परिहृत्याभिलषितं स्थानं गच्छति । अथ न शक्यते गन्तुं ततः 'संचि०' संतिष्ठेत् कियन्तं काल' 'जाव.' यावच्छिवं निरुपद्रवं जातमिति । 'अह' अथवाऽचार्यास्ते तस्मात् क्षेत्रादपगता भ्रष्टाः, ततश्च वाभ्रेपलम्भ यावत्तिष्ठति ॥१७६।। शेष द्वाराणि व्याख्यानयति--
पुण्णा व णई चउमास-चाहिणी णवि अ कोइ उत्तारे ।
तत्थंतरा व दोसो व, उढिओ ण य लब्भइ पवत्ती ॥१७७॥ पूर्णा भृता नदी चतुर्मासवाहिनी न कश्चिदुत्तारयति ततोऽपान्तराल एव तिष्ठति । तत्रान्तराले [अन्तरा] वा देश उद्वसितः । न च प्रवृत्तिर्वार्ता लभ्यतेऽतस्तिष्ठति तावत् ॥१७७॥ .
फिडिएसु जा पवित्ती, सयं गिलाणो परं व पडियरइ ।
कालगया व पवत्ती, ससंकिए जाव णिस्संकं ॥१७॥ 'फिडितेषु तस्मात् क्षेत्रादपगतेषु सत्सु यावद्वार्ता भवति (स्यात्) तावत्तिष्ठति । अत्र भाष्यकृद्धशान्न पुनरुक्तदोषः ॥ तथा 'सयं' स्वयमेव ग्लानो जातोऽथाऽन्यं वा ग्लानं प्रतिचरति ततस्तिष्ठति । अथवा कोलगतास्ते आचार्या इति प्रवृत्तिः श्रुताऽतः सशङ्कितायां वार्तायां तावदास्ते यावनिःशङ्कितं जातमिति । ॥१७८|| १ द्वाराणि भाष्यकार: स्तोक स्तोकम् ||k॥ २ निःशङ्कित: ॥k॥
॥८७॥
Jain Education International
For Private & Personal Use Only
wow.jainelibrary.org