SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीमती पनियुक्तिः | ॥८६॥ स्थानस्थितकारणानि । || सन्नुपसंहरति कथाम् । उक्तं वसतिद्वारम् ॥१७४।। षष्ठे द्वारे स्थानस्थितो भवति एभिः कारणः असिवे ओमोयरिए, रोयदुट्टे भए णदुट्ठाणे । फिडिअ-गिलाण कालग-वासे ठाणढिओ होइ ॥१७५॥ (दारगाहा) १असिवे-देवताजनितोपद्रवे जाते सति तस्मिन् यथा[त्रा]भिप्रेतं गमनं कदाचिदपान्तराले वा भवति तद् । ततश्चानेन कारणेन स्थानस्थितो भवति । 'उ[ओ]मो'० दुर्भिक्ष, राजद्विष्टं, भयं-म्लेच्छादिजनितम् । 'नई'त्ति नदी कदाचिद्विवक्षिते देशेऽपान्तराले वा भवति तेन च कारणेन स्थानस्थितो भवति । 'उहित्ति उद्वसितः स विवक्षितो देशः, "फिडिए'त्ति कदाचिदाचार्यः स तस्मात् क्षेत्रात् च्युतोऽपगतः, ग्लानः स्वयं जातः, कश्चिदन्यो वा, कदाचिदसावाचार्यः कालगतो मृतः स्यात्तन्निश्चयं, 'वासंति वर्षाकालः संजातस्ततस्तत्प्रतिबन्धात् स्थानस्थितो भवति ॥१७५।। इमां द्वारगाथां व्याख्यानयन्नाह तत्थेव अंतरा वा, असिवादी सोउ परिरयस्सऽसइं । संचिक्खे जाव सिवं, अहवावी ते तओ फिडिआ ॥१७६॥ तत्रैव विवक्षिते देशेऽन्तरा वोऽशिवादयो जाता आदिशब्दादवमौदरिकाराजद्विष्टरभयानि । 'परिरयस्स.' भमा॥ १ 'असिवे' इत्यत आरभ्य 'भवति' पर्यन्तो भागः 'K' संज्ञकप्रतौ नास्ति । २ भयानि तानि श्रुत्वा ॥kil ॥८६॥ Jain Educati o nal For Privale & Personal use only Mr.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy