SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनियुक्तिः ॥८॥ पार्श्वस्थ-यथाच्छन्दादीनां वसतौ कर्तव्यविधिः। णिसिअ तुयट्टण जग्गण, विराहणभएण पासि णिक्खिवइ । पासत्थाईणेवं, णिइए णवरं अपरिभुत्ते ॥१७३॥ . गृहीतोपकरणो निषण्ण उपविष्ट आस्ते । 'तुयट्ट' त्वग्वर्त्तनं शयनं करोति गृहीतेनोपकरणेन यदि शक्नोति' A जाग्रदास्ते न स्वपिति, अथ जागरणमपि कर्तुं न शक्नोति ततो विराधनाभयेन पात्रकभङ्गभयेनोपकरणं पायें निक्षिप्य स्वपिति, पार्श्व स्थादिषु निवसतोऽयं विधिः । नित्यवासिनां वसतो नवरमय विशेषः - तदनाक्रान्तप्रदेशे उपकरणं स्थापयित्वा स्वपिति, शेष तथैव गहिया-वास[ग] करणादि ।।१७३।। एमेव अहाच्छंदे, पडिहणणा झाण अज्झयण कण्णा । ठाणट्ठिओ णिसामे, सुवणाहरणा य गहिएणं ॥१७४॥ [दारं] यः पार्श्वस्थादौ विधिरुक्तः । एवमेव यथाच्छन्देऽपि, नवरमय विशेषः - 'पडि०' तस्य यथाच्छन्दस्याऽसन्मार्गप्ररूपिका कथां कुर्वतस्तेन साधुना प्रतिहननं व्याघातः कर्त्तव्यो यथैतदेवं न भवति, 'झाण'त्ति प्रतिघातकरणसामर्थ्याऽभावे ध्यानं करोति ध्यायनास्ते, अथ २तथापि कथां करोति, ततस्तव्याघातार्थ स्वाध्यायं विधत्ते, तथापि न तिष्ठति चेत्तदा कणौं स्थगयति । अथवा 'सु' सुप्तः सन्नाहरणा-घोरयति घोरणं करोति महता ३शब्देन, सोऽपि निर्विष्णः RAA एतच्चिदान्तर्गतो भागः k संज्ञकप्रती विद्यते । २ तथापि न तिष्ठति ॥k॥ ३ ० शब्देनाऽगृहीतोपधिः, k| ॥८५॥ For Privale & Personal use only Jain Education International wwww.lainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy