SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः || शून्यगृहे वस नित्यवास्य दीनां निवेद्य ॥८४॥ णीयाइ-अपरिभुत्ते, सहिएयरपक्खिए व सज्झाए । कालो सेसमकालो, वासो पुण कालचारीसु ॥१७१॥ नित्यवास्यादौ वासः कथमित्याह-'अपरिभुत्ते'त्ति नित्यवास्यायनाक्रान्तप्रदेशे वसति । ते च नित्यवास्यादयः 'सहि०' संयतीसहिता इतरे च, तेषु संयतीरहितेषु निवसति । ये संयतीयुक्तास्ते द्विविधाः कालाकालचारिणीमिः संयतीमियुक्ताः । कः कालः ? 'पक्खि०' पाक्षिकक्षामणार्थ स्वाध्यायार्थ वा गच्छन्ति अयं कालः, शेषस्त्वकालः । वासः पुनः कालचारिसंयतीयुक्तसाधुषु ॥१७१॥ तदभावे-- तेण परं पासत्थाइएसु ण य वसइऽकालचारीसु । गहिआ-वासगकरणं, ठाणं गहिएणहिएणं ॥१७२॥ ततः पर पार्श्व स्थादिषु वसतः को विधिरित्याह । 'गहि' गृहीतोपधिस्तत्रावश्यकं करोति, 'ठाण'तिकायोत्सर्ग करोति गृहीतेनोपधिना यदि शक्नोति, शक्त्यऽभावेऽगृहीतेनापि ॥१७२॥ श्रान्तः सन् कायोत्सर्ग कर्तुं न शक्नोति ततः १ 'आयान्ति' k॥ २ 'अगहिएण' अस्यांशस्य व्याख्यानं नास्ति 'k' संज्ञकप्रती । ॥८४॥ Jain Education For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy