________________
IO
प्रक्षालने
श्रीमती ओपनियुक्तिः ॥२३॥
पूर्वविधिः
अभ्यन्तरपरिभोग्यं क्षौमकल्पं शेषकल्पयोरुपरि प्रावृणोति, तिस्रो रात्रीर्यावत् , आत्मासन्ने तमेव कल्पं रात्रित्रयं स्थापयति, एकरात्रिमात्मोपरि कीलकादौ स्था०, एवं सप्तदिनानि परीक्षा कार्या, अथवैवं सप्तवाराः कृत्वा पुनः काये वस्त्रं प्रावृत्य परीक्षणं, यदि षट्पदा[द्यो] न लगन्ति ततः प्रक्षालनीयम् ॥५४७।।
केई एक्केकणिसि, संवासेउ तिहा परिच्छंति ।
पाउणिय जइ ण लग्गति, छप्पया ताहे धोवेज्जा ॥५४८॥ केचनाचार्या एचमाहुः-तं कल्पं शेषकल्पयोरुपरि एकां रात्रि, द्वितीयामात्माऽऽसन्ने, तृतीयामात्मोपरि कीलकादौ करोति, एवं त्रिरात्र' यावत्परीक्ष्य पुनः प्रावृत्य षट्पदा[य]भावे प्रक्षालयति ॥५४८॥
णिब्बोदग्गस्स गहणं, केई भाणेसु असुइ पडिसेहो ।
गिहिभायणेसु गहणं, ठियवासे मीसिअं छारो ॥५४९॥ ते साधवो वस्त्रप्रक्षालनार्थ नीबोदकग्रहणं कुर्वन्ति । केचिदेवमाहुः-स्वभाजनेषु नीबोदकग्रहणं कार्यम् ?, तन्न, यतो लोका एवं भणन्ति-अशुचय एते, ततश्च प्रतिषेधं कुर्वन्त्यतो गृहिभाजनेषु ग्रहणं कार्य स्थिते प्रवर्षणे, यतो वर्षति मिश्रं स्यादन्तरिक्षोदकपातात् , गृहीते च क्षारः क्षेपणीयो येन सच्चित्तं न स्यात् ।।५४९।।
गुरुपच्चक्खाणगिलाण-सेहमाईण धोवणं पुव्वं । तो अप्पणा पुवमहा-कडे य इतरे दुवे पच्छा ॥५५०॥
॥२३॥
Jain Education International
wranwr.ainerbrary.org
Personer