SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ IO प्रक्षालने श्रीमती ओपनियुक्तिः ॥२३॥ पूर्वविधिः अभ्यन्तरपरिभोग्यं क्षौमकल्पं शेषकल्पयोरुपरि प्रावृणोति, तिस्रो रात्रीर्यावत् , आत्मासन्ने तमेव कल्पं रात्रित्रयं स्थापयति, एकरात्रिमात्मोपरि कीलकादौ स्था०, एवं सप्तदिनानि परीक्षा कार्या, अथवैवं सप्तवाराः कृत्वा पुनः काये वस्त्रं प्रावृत्य परीक्षणं, यदि षट्पदा[द्यो] न लगन्ति ततः प्रक्षालनीयम् ॥५४७।। केई एक्केकणिसि, संवासेउ तिहा परिच्छंति । पाउणिय जइ ण लग्गति, छप्पया ताहे धोवेज्जा ॥५४८॥ केचनाचार्या एचमाहुः-तं कल्पं शेषकल्पयोरुपरि एकां रात्रि, द्वितीयामात्माऽऽसन्ने, तृतीयामात्मोपरि कीलकादौ करोति, एवं त्रिरात्र' यावत्परीक्ष्य पुनः प्रावृत्य षट्पदा[य]भावे प्रक्षालयति ॥५४८॥ णिब्बोदग्गस्स गहणं, केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं, ठियवासे मीसिअं छारो ॥५४९॥ ते साधवो वस्त्रप्रक्षालनार्थ नीबोदकग्रहणं कुर्वन्ति । केचिदेवमाहुः-स्वभाजनेषु नीबोदकग्रहणं कार्यम् ?, तन्न, यतो लोका एवं भणन्ति-अशुचय एते, ततश्च प्रतिषेधं कुर्वन्त्यतो गृहिभाजनेषु ग्रहणं कार्य स्थिते प्रवर्षणे, यतो वर्षति मिश्रं स्यादन्तरिक्षोदकपातात् , गृहीते च क्षारः क्षेपणीयो येन सच्चित्तं न स्यात् ।।५४९।। गुरुपच्चक्खाणगिलाण-सेहमाईण धोवणं पुव्वं । तो अप्पणा पुवमहा-कडे य इतरे दुवे पच्छा ॥५५०॥ ॥२३॥ Jain Education International wranwr.ainerbrary.org Personer
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy