SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२३०॥ विश्राम्यान श्राम्यवस्त्रा पात्रोपकरणं प्रक्षालनीयं, येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते ॥५४४॥ आह-कि सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते ? न इत्याह - आयरियगिलाणाणं, मइला मइला पुणोवि धोति । मा हु गुरूण अवण्णो, लोगंमि अजीरणं इयरे ॥५४५॥ इतरेषां ग्लानानां चीवराऽप्रक्षालने ग्लानता ॥५४५।। प्रक्षालनाकाले एतानि न विश्राम्यानि पायस्स पडोयारं, दुणिसज्जे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे, जयणा संकामणा धुवणा ॥५४६॥ पात्रस्य पडोयार-परिकर पात्रचन्धादिकं तथा रजोहरणनिषद्या एकोणिकी द्वितीया मध्यवत्तिनी क्षौमा, 'तिपट्ट' संस्तारोत्तरचोलपट्टाः, मुखवस्तिका, रजोहरणं च एतानि न विश्रामयेत् , अनुदिनमुपभोग्यत्वात् । यतनया वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदाः[दीः] सनामयति, ततो धावति ॥५४६॥ शेषोपधि विश्रामयतो विधिमाह अभितरपरिभोगं, उवरि पाउणइ णातिदूरे य । तिष्णि य तिष्णि एकं, णिसिं तु काउं परिच्छेज्जा ॥५४७॥ ॥२३०॥ Jain Education.inden For Private & Personal use only Shelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy