________________
श्रीमती ओपनियुक्तिः ॥२३०॥
विश्राम्यान श्राम्यवस्त्रा
पात्रोपकरणं प्रक्षालनीयं, येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते ॥५४४॥ आह-कि सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते ? न इत्याह -
आयरियगिलाणाणं, मइला मइला पुणोवि धोति ।
मा हु गुरूण अवण्णो, लोगंमि अजीरणं इयरे ॥५४५॥ इतरेषां ग्लानानां चीवराऽप्रक्षालने ग्लानता ॥५४५।। प्रक्षालनाकाले एतानि न विश्राम्यानि
पायस्स पडोयारं, दुणिसज्जे तिपट्टपोत्तिरयहरणं ।
एते ण उ विस्सामे, जयणा संकामणा धुवणा ॥५४६॥ पात्रस्य पडोयार-परिकर पात्रचन्धादिकं तथा रजोहरणनिषद्या एकोणिकी द्वितीया मध्यवत्तिनी क्षौमा, 'तिपट्ट' संस्तारोत्तरचोलपट्टाः, मुखवस्तिका, रजोहरणं च एतानि न विश्रामयेत् , अनुदिनमुपभोग्यत्वात् । यतनया वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदाः[दीः] सनामयति, ततो धावति ॥५४६॥ शेषोपधि विश्रामयतो विधिमाह
अभितरपरिभोगं, उवरि पाउणइ णातिदूरे य । तिष्णि य तिष्णि एकं, णिसिं तु काउं परिच्छेज्जा ॥५४७॥
॥२३०॥
Jain Education.inden
For Private & Personal use only
Shelibrary.org