SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनियुक्तिः ॥२६॥ प्रशस्ताऽप्रश भावपिण्डा भावेषणा च । भावपिण्डः प्रशस्ताऽप्रशस्तभेदाद् द्विधा, अप्रशस्तो द्विविधः-रागद्वेषभेदात्, भयभेदात्सप्तधा, कर्मभेदादष्टधा, l कषायभेदाचतुर्दा, येन बाद्येन वस्तुना इतरः-आत्मा बध्यते कर्मणा अष्टप्रकारेण सोऽशस्तो भावपिण्डः ॥२२॥ प्रशस्तभावपिण्डमाह तिविहो होइ पसत्थो, णाणे तह दंसणे चरिते य । मोतूण अप्पसत्थं, पसत्थपिंडेण अहिगारो ॥६२३॥ त्रिविधः प्रशस्तभावपिण्डः-ज्ञानदर्शनचारित्रभेदेन, अयं ज्ञानादिभावपिण्डो येन शुद्धेनाहारोपधिशय्यादिना प्रचुरीक्रियते स एव भावपिण्डः, कारणे कार्योपचारात् , ज्ञानादि कार्य, पिण्डः कारणम् ॥६२३॥ स चैषणाशुद्धो ग्राह्योऽत एषणा प्रतिपाद्यते-- लितमि भायणमि उ, पिडस्स उवग्गहो उ कायव्यो । जुत्तस्स एसणाए, तमहं वोच्छं समासेणं ॥६२४॥ दारं । लिप्ते भाजने सति पिण्डस्योपग्रहणं कार्यम् एषणायुक्तस्य, अतस्तामेषणां वक्ष्ये ॥६२४।। णामं ठवणा दविए, भावंमि य एसणा मुणेयव्वा । दव्बंमि हिरण्णाई, गवेस-गह-मुंजणा भावे ॥६२५॥ . ।।२६०॥ Jain Education II. For Private & Personal use only Minelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy