________________
श्रीमती ओधनियुक्तिः ॥२६॥
प्रशस्ताऽप्रश भावपिण्डा भावेषणा च
। भावपिण्डः प्रशस्ताऽप्रशस्तभेदाद् द्विधा, अप्रशस्तो द्विविधः-रागद्वेषभेदात्, भयभेदात्सप्तधा, कर्मभेदादष्टधा, l कषायभेदाचतुर्दा, येन बाद्येन वस्तुना इतरः-आत्मा बध्यते कर्मणा अष्टप्रकारेण सोऽशस्तो भावपिण्डः ॥२२॥ प्रशस्तभावपिण्डमाह
तिविहो होइ पसत्थो, णाणे तह दंसणे चरिते य ।
मोतूण अप्पसत्थं, पसत्थपिंडेण अहिगारो ॥६२३॥ त्रिविधः प्रशस्तभावपिण्डः-ज्ञानदर्शनचारित्रभेदेन, अयं ज्ञानादिभावपिण्डो येन शुद्धेनाहारोपधिशय्यादिना प्रचुरीक्रियते स एव भावपिण्डः, कारणे कार्योपचारात् , ज्ञानादि कार्य, पिण्डः कारणम् ॥६२३॥ स चैषणाशुद्धो ग्राह्योऽत एषणा प्रतिपाद्यते--
लितमि भायणमि उ, पिडस्स उवग्गहो उ कायव्यो ।
जुत्तस्स एसणाए, तमहं वोच्छं समासेणं ॥६२४॥ दारं । लिप्ते भाजने सति पिण्डस्योपग्रहणं कार्यम् एषणायुक्तस्य, अतस्तामेषणां वक्ष्ये ॥६२४।।
णामं ठवणा दविए, भावंमि य एसणा मुणेयव्वा । दव्बंमि हिरण्णाई, गवेस-गह-मुंजणा भावे ॥६२५॥ .
।।२६०॥
Jain Education II.
For Private & Personal use only
Minelibrary.org