SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥२५९॥ वणी सविसा, गुडेण लेपो ( प्र. लोणे) अलेवो उ ॥ ६२० ॥ खर इति तिलतैलं तेन कृतो लेप उत्कृष्टः, अतसिकुसुम्भयोर्मध्यमः, सर्पपस्य जघन्यः, नवनीतेन सर्पिषा, वसया, गुडेन, लवणेन च लेपो न भवति ||६२० ॥ उक्तो द्रव्य पिण्डोऽधुनैकार्थिकान्याह -- fis fuकाय समूहे, संपिंडण पिंडणा य समवाए । समोसरण णिचय उवचय, चए य जुम्मे य रासी य ॥ ६२१ ॥ पिण्डो निकायः समूहः संपिण्डनं पिण्डना समवायः समवसरणं - सम्यगेकत्र गमनं समवसरणं । निचय १ उपचयश्रयः राशिर्युग्मः पिण्डार्थ : || ६२१|| भावपिण्डमाह- दुविहो य भावपिंडो, पसत्थओ होइ अप्पसत्थो य । दुग सत्तचक्कग, जेणं वा बज्झए इयरो ॥६२२॥ Jain Education International भिज्जिज्ज लिप्पमाणं, लित्तं वा असइए पुणो धो । मुअणावाबंधो, ण तेणएणं तु वंधिज्जा ॥ ६१९ ॥ लिप्यमानं पात्रं भिन्द्यालिप्तं वा भिद्यते, अन्यस्मिन्नसति बन्धं कुर्यात् ॥ ६१९ || लेपस्त्रिवेत्याह-खरअयसिकुसुंभसरिसव, कमेण उक्कोसमज्झिमजहण्णा । १ उपचयश्च राशि | kp For Private & Personal Use Only | खरादित्रयेण सर्पिषा वि लेपो न भव ॥२५९॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy