SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीमती पिनियुक्तिः २५८|| . लेपस्याविभूपार्थत्वं निरूर स्तेनबन्धस्य निषेधः । (१) तज्जातलेपः, (२) युक्तिलेपः पाषाणादिः, (३) खजनलेपश्च । भग्ने पात्र नवं गृह्यते, तदभावे १मुद्रिकाबन्धेन नौबन्धेन गोमूत्रिकाबन्धे नेत्यर्थः] तत्पात्रकं सीवयति, स्तेनबन्धः प्रतिषिद्धः, पात्रासारताहेतुत्वात् ॥६१६॥ इमां गाथां व्याख्यानयति-तत्र (१)तज्जात(३)खजनलेपो व्याख्यातादेव, युक्तिलेपमाह जुत्ताउ पत्थराई, पडिकुठा सा उसाणही जण । दयसुकुमार(प्र.ल) असण्णिहि, खंजणलेवो अओ भणिओ ॥६१७॥ युक्तिलेपः प्रस्तरादिः स च प्रतिषिद्धो भगवद्भिर्यतः स सन्निधिं विना न भवति, अतो जीवदयार्थ सुकुमारत्वादसन्निधिरिति कृत्वा खजनलेपो भणितः॥६१७॥ आह-सुकुमार लेपमिच्छता विभूषा स्यात् । नैव', यतः संजमहेउ' लेवो, ण विभूसाए वदंति तित्थयरा । सइ-असइ य दिटुंतो, सइसाहम्मे उवणओ उ ॥६१८॥ संयमनिमित्त लेप उक्तो न विभूषार्थम्, अत्र सत्यसत्योदृष्टान्तो-यथा सत्यसत्यौ द्वे स्त्रियावद्भुतवेष कुरुतः, | | सत्या वेपो भर्नुभक्तिरिति कृत्वा लोकेन गण्यते, असत्या वेषो हस्यते, अस्या वेषोऽन्यार्थं वर्तते इति, एवमत्र | सतीसाधोपनयः कार्यः ॥६१८॥ मुद्रिकादिबन्धानाह.१ 'मुद्रिकाबन्धन -ग्रन्थिबन्धेन तथा नौयन्धेन सीपयति यादशो नावि बन्धो भवति तत्सदशेन गोमुत्रिकायन्धेनेत्यर्थ: एतावानंशोऽत्र द्रोणीयवृत्तित उद्धृतोऽर्थसौर्याय संग ॥२५८|| For Private & Personal Use Only jainelibrary.org Jain Educatil
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy