SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीमती बनियुक्तिः २५७॥ एको व जहण्णेणं, दुगतिगचत्तारि पंच उक्कोसा । संजमहे लेवो, वज्जित्ता गारवविभूसा (प्र. सं) ॥६१४॥ जघन्मेनैकः प्रलेपः, मध्यमतो द्वौ त्रयश्चत्वारो? वा, उत्कृष्टतः पञ्च दीयन्ते ॥६१४॥ २धोवे पुणो लेवे' - |||| खनन-तजातत्यवयवमाह लेपविधिः, अणुवटुंते तहवि ह, सव्वं अवणित्तु तो पुणो लिंपे । युक्तिलेपस्य निषेधश्च । तजाय सचोप्पडगं, घटगरइअं ततो धोवे ॥६१५॥ अनुपतिष्ठति-असह्यमाणे पात्र तेनापि प्रकारेण यदा न रोहति, तदा सर्व लेपमपनीय पुनलिम्पति । एवं खानलेपविधिरुक्तः, तज्जातलेपमाह-तत्र गृहिभाजने जातस्तज्जातो मलिकादिः । तेन 'सचोप्पडगं'-सस्नेहं यत् पात्र घट्टकेन रचितं मसृणितं सत्काजिकेन धावति ॥६१५।। कतिभेदो लेप इत्याह तज्जायजुत्तिलेवो, खंजणलेवो य होइ बोद्धव्यो । मुद्दिअणावाबंधो, तेणयबंधेण पडिकुट्टो ॥६१६॥ ॥२५॥ १ बृहत्कल्पटीकायां, - मध्यमतो दौ त्रयो वा, उत्कर्षतचत्वारः पञ्च वेति निर्दिष्टम् ।। २ ६०८तमगाथास्थं धोवे पुणो लेवे 'ति पदम् ।सं। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy