SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः / उपक्रम / |4|| भद्रबाहुस्वामिमिश्रः पूर्वगतश्रुतादुद्धरणोपक्रमं विदधानः श्रीओपनियुक्तिसंज्ञप्रवरग्रन्थरत्नं दीक्षायाः प्रथमदिन एव देयत्वेन निणीतं सङ्कलय्य विहितमवर्योपकारविधानं कालबलेनाऽतिशिथिलवृत्तिरूपदुर्वर्षाप्रभवप्रमादरूपातिचिक्खलबहुलताव्याप्तिपरिप्लुताऽऽराधनापथः सुगमत्वादितिरूपेण फलेग्रहिभूरिभिविषमदुषमकालतनाऽऽराधकानामिति सम्यक् निष्टकयते / एतस्मिंश्चौधनियुक्तिसंज्ञप्रवराऽऽगमसूत्रे साधूनां दैनिकाऽऽवश्यकसामाचारीविशदवर्णन नैकविधाऽऽपत्तिकालीनाऽऽचरणाविशेषाहापोहपूर्व बालजीवोपयोगि नाऽतिविस्तृत-संक्षिप्तशैल्याऽल्पाक्षरबहवर्थरूपेण निरूपितमास्ते / वर्तमाने ह्यनेहसि चित्रविचित्रनानाविधप्रलोभनाऽऽकृष्टिमति मुमुक्षुभावशालिनां हि वैराग्यसुदृढभूमिका:धिरूढत्वेऽपि निमित्ताऽऽधारेण विपरिणामित्वनियमेन जीवपुद्गलयोस्सुसाधूनामपि तादृशविशिष्टपरिकर्मणाऽभावसहकृतनानाविधजनरञ्जनाऽहंभाववर्द्धकपरिणामाननुबन्धिलौकिकप्रवृत्तिषु सुतरां साहजिका प्रवृत्तिः बोमृयमाना दरीदृश्यते / तदर्थञ्च वर्तमानगीतार्थोत्तसैः साधुजीवनहर्यस्य स्थिरताय गुरुनिश्रया सर्वप्राथम्येनाऽध्येतव्याऽऽगमेषु सर्वाधिक महत्वमस्यौघनियुक्तिसंज्ञसूत्रस्य जेगीयते / अनेकसाधुजीवनस्पर्शि मुख्यतमनानाप्रकारोपदर्शनेनाऽस्य ग्रन्थस्य साधुजीवनमुख्याऽऽधारत्वात् एतग्रन्थाऽध्ययनाध्यापनं सुतरां शैक्षकाणां संयमभावस्थिरतायै समुपयोगि भवतीति निश्चप्रचं जोघुष्यतेऽनुभूतिनिकषोपलपरीक्षितसारासारवस्तुविवेचकैः सज्ज्ञानिभिः / ||4|| For Private&Personal Use Only Jain Education into Hibrary
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy