SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः उपक्रमः। एतस्याऽऽगमस्य हि सुष्टु बृद्धसम्प्रदायाद्यनुसृत्य श्रीमद्भिद्रोणाचायपादैः सप्तसहस्रश्लोकमिता वृत्तिविरचिताऽस्ति, या च साधुनीवनसामाचारीयान्तस्तत्वजिज्ञासनां यथार्थमेव विशालाऽऽगमाऽम्भोधौ द्रोणीयते हि / मुमुक्षूणाम् / अम परमोपयोगिनोऽप्यागमरत्नस्याऽन्या काऽपि वृत्तिपिलभ्यते / एतस्य हि भाष्यं विद्यमानमासीन् , तदपि विषमकालाऽऽघानासह विप्रकीर्ण सत् इदानी मूलगाथाभिः सह मिश्रमेव व्याख्यायते, सम्यक सूक्ष्मधीपणोपयोग विना ओघनियुक्तिगाथाकदम्बकात् भाष्यगाथापृथग्भावोऽशक्यप्रायः प्रतीयते / समुपलभ्यते हि विशिष्टोपयोगिन अस्य ग्रन्थरत्नस्याऽवचूसिंज्ञिता श्रीज्ञानसागरमूरिवर्यप्रथिता लघुवृत्तिः, या चाऽत्यन्नप्राथमिकबोधजिज्ञासूनामवान्तरविषयाऽपोहेन मूलगाथास्थपढानां मङ्गतार्थ ज्ञानप्राप्तेरन्यन्तं हितावहा / सुगमतरशैल्याऽऽगमपरिभाषाधिरूढकतिपयपदार्थानां सुरम्यार्थविवेचनादिरूपेण बालजीवानां विशपत उपकारिणीयमवचूरिः। अत एव प्रवरपाण्डित्यपरिपूरितश्रीद्रोणाचार्यवृत्तिपाठेऽक्षमानां तथाविधबोधविकलानां मन्दमतीनां विशिष्टलाभहेतुकेयमवरिरिति सम्पधयेव विषमतरकलिकारकगलप्रभावव्यालोडनक्षमसकलजिनाऽऽगममहो- | दधिमथनदण्डायमानप्रवरमतिप्राग्माराऽञ्चितसमस्नाऽऽगमतचाहिसूक्ष्मधीपणासम्पन्ना-ऽऽगमवाचनाकारक-आ // 5 // Jain Education International For Private & Personal use only wow.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy