SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीमती मोघनियुक्तिः ॥९१॥ करणार्थ' कारणानि विहरतः || १८६ ॥ तथा च आह गीयत्थो य विहारो, बिइओ गीयत्थमीसिओ भणिओ । तो त अविहारो, णाणुण्णाओ जिणवरेहि ॥ १८७॥ द्वितीयं विहरणं गीतार्थमिश्र गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातः || १८७|| किमर्थमित्यत आह-संजम आयविरहण, णाणे तह दंसणे चरितं अ । आणालोव (प्र. आणाकोवो) जिणाणं, कुव्वइ दीहं तु संसारं ॥ १८८ ॥ संयमाऽऽत्मज्ञान- दर्शन - चारित्रविराधना जिनाज्ञालोपश्च कृतः स्यात्तथाऽगीतार्थ एकाकी हिण्डन् दीर्घ च संसारं करोति ॥ १८८ || इमां गाथां २ व्याख्यानयति संजमओ छक्काया, आया कंट डिजीर - गलणे | णाणे णाणायारो, दंसण चरगाइ बुग्गाहे ॥ १८९ ॥ संयमतः षट्कायविराधना संभवति, आत्मविराधना कंटकाऽस्थ्यजीरणग्लानत्वैः, ज्ञानाऽऽचारमकुर्वतो ज्ञानविराधना, दर्शनविराधना चरकादिभिर्युद्ग्राह्यते, ततश्चापैति दर्शनं । किंपुनश्चास्त्रिं न व्याख्यातम् ? उच्यते, ज्ञान १ 'गीयत्थो' इत्यादिगाथा 'K' प्रतो न व्याख्याता सुगमत्वात् ( सं ) । २ ० यति भाष्यकारः lk ।। For Private & Personal Use Only Jain Education International अगीतार्थविहारे दीर्घसंसारः । ॥९१॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy