________________
श्रीमती मोघनियुक्तिः
॥९१॥
करणार्थ' कारणानि विहरतः || १८६ ॥ तथा च आह
गीयत्थो य विहारो, बिइओ गीयत्थमीसिओ भणिओ । तो त अविहारो, णाणुण्णाओ जिणवरेहि ॥ १८७॥
द्वितीयं विहरणं गीतार्थमिश्र गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातः || १८७|| किमर्थमित्यत आह-संजम आयविरहण, णाणे तह दंसणे चरितं अ ।
आणालोव (प्र. आणाकोवो) जिणाणं, कुव्वइ दीहं तु संसारं ॥ १८८ ॥ संयमाऽऽत्मज्ञान- दर्शन - चारित्रविराधना जिनाज्ञालोपश्च कृतः स्यात्तथाऽगीतार्थ एकाकी हिण्डन् दीर्घ च संसारं करोति ॥ १८८ || इमां गाथां २ व्याख्यानयति
संजमओ छक्काया, आया कंट डिजीर - गलणे | णाणे णाणायारो, दंसण चरगाइ बुग्गाहे ॥ १८९ ॥
संयमतः षट्कायविराधना संभवति, आत्मविराधना कंटकाऽस्थ्यजीरणग्लानत्वैः, ज्ञानाऽऽचारमकुर्वतो ज्ञानविराधना, दर्शनविराधना चरकादिभिर्युद्ग्राह्यते, ततश्चापैति दर्शनं । किंपुनश्चास्त्रिं न व्याख्यातम् ? उच्यते, ज्ञान
१ 'गीयत्थो' इत्यादिगाथा 'K' प्रतो न व्याख्याता सुगमत्वात् ( सं ) । २ ० यति भाष्यकारः lk ।।
For Private & Personal Use Only
Jain Education International
अगीतार्थविहारे दीर्घसंसारः ।
॥९१॥
www.jainelibrary.org