SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥१२॥ Wil यतमानादि साधुभेदाः। दर्शनाभावे चारित्रस्याप्यभाव एव । एवं तावदेकः कारणिको निःकारणिकः स्थाने स्थितो विहरन भणितः॥१८९॥ अधुनाऽनेकान् प्रत्युपेक्षकान प्रतिपादयन्नाह णेगावि होंति दुविहा, कारणणिक्कारणे दुविहभेओ। जं एत्थं णोणत्तं, तमहं वोच्छ समासेण ॥१९०॥ अनेकेऽपि द्विधा कारणिक-निःकारणिकभेदेनैकैकोऽपि द्विधा स्थानस्थो विहरंश्च । ये कारणिका निःकारणिकाश्च स्थानस्था विहरन्तश्चाऽशिवादिभिः स्तूपादिभिरेकश्रमणविधिवत् ज्ञातव्या, योऽत्र विशेषस्तमहं वक्ष्ये सामान्येन ॥१९०॥ सामान्येन चतुर्की साधवम्तानाह जयमाणा विहरंता, ओहाणाहिंडगा चउद्धा य। ___ जयमाणा तत्थ तिहा, णाणट्ठा दसण-चरिते ॥१९१॥ यतमानाः संयमे, विहरन्तो मासकल्पेन, 'उहा.' अवधावमानाः (प्र.)(अवधावन्तः) प्रवज्यातोऽवसर्पन्तः, आहिण्डिका भ्रमणशीला एते चतुर्विधाः, 'जय' यतमानास्त्रिधा ज्ञानदर्शनचारित्रार्थम् ॥१९॥ जयमाणा खलु एवं, तिविहा उ समासओ समक्खाया । विहरंता विअ दुविहा, गच्छगया णिग्गया चेव ॥१९२॥ ॥१२॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy