________________
श्रीमती ओपनियुक्तिः
॥१२॥
Wil यतमानादि
साधुभेदाः।
दर्शनाभावे चारित्रस्याप्यभाव एव । एवं तावदेकः कारणिको निःकारणिकः स्थाने स्थितो विहरन भणितः॥१८९॥ अधुनाऽनेकान् प्रत्युपेक्षकान प्रतिपादयन्नाह
णेगावि होंति दुविहा, कारणणिक्कारणे दुविहभेओ।
जं एत्थं णोणत्तं, तमहं वोच्छ समासेण ॥१९०॥ अनेकेऽपि द्विधा कारणिक-निःकारणिकभेदेनैकैकोऽपि द्विधा स्थानस्थो विहरंश्च । ये कारणिका निःकारणिकाश्च स्थानस्था विहरन्तश्चाऽशिवादिभिः स्तूपादिभिरेकश्रमणविधिवत् ज्ञातव्या, योऽत्र विशेषस्तमहं वक्ष्ये सामान्येन ॥१९०॥ सामान्येन चतुर्की साधवम्तानाह
जयमाणा विहरंता, ओहाणाहिंडगा चउद्धा य। ___ जयमाणा तत्थ तिहा, णाणट्ठा दसण-चरिते ॥१९१॥ यतमानाः संयमे, विहरन्तो मासकल्पेन, 'उहा.' अवधावमानाः (प्र.)(अवधावन्तः) प्रवज्यातोऽवसर्पन्तः, आहिण्डिका भ्रमणशीला एते चतुर्विधाः, 'जय' यतमानास्त्रिधा ज्ञानदर्शनचारित्रार्थम् ॥१९॥
जयमाणा खलु एवं, तिविहा उ समासओ समक्खाया । विहरंता विअ दुविहा, गच्छगया णिग्गया चेव ॥१९२॥
॥१२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org