SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ॥९॥ निष्कारणिकाहिण्डिकमेदौ। उवएस-अणुएवसा, दुविहा आहिंडआ समासेणं । उवएस देसदसण, अणुवएसा इमे होति ॥१८४॥ आहिण्डिको द्विविधः । 'उ०' उपदेशाहिण्डिको यो देशदर्शनार्थ सूत्रार्थोभयनिष्पन्नो हिण्डते विहरति | ॥१८४॥ अनुपदेशाहिण्डिकमाह चक्के थूभे पडिमा, जम्मण णिक्खमण णाण णिव्वाणे । संखडि विहार आहार, उवहि तह दंसणट्टाए ॥१८५॥ चक्रं-धर्मचक्रं, स्तूपो मथुरायां, प्रतिमा-जीवितस्वामिसम्बन्धिनी, जन्म-यवाहतां सौरिकपुरादौ तत्र याति, निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं याति, ज्ञानं यत्रवोत्पन्न तत्प्रदेशदर्शनार्थ ब्रजति, यत्र स्वभावेनैव शोभनाहारस्तत्र, शोभनोपध्यर्थ 'देशदर्शनार्थ [वा] याति, एतेषां कृते आहिण्डिकः सन् ब्रजति ॥१८५॥ एए (ते) अकारणा संजयस्स असमत्त-तदुभयस्स भवे । ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥१८६॥ एतानि(न्य)कारणान्यसमाप्तसूत्रार्थोभयसंयतस्य भवन्ति, तान्येव धर्मचक्रादीनि गीतार्थविहारिणो दर्शनादिस्थिरी१ .र्थ प्रयाति ॥kil ॥९॥ Jain Educatilfall For Private & Personal use only W w .jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy