________________
श्रीमती नियुक्तिः ॥९॥
निष्कारणिकाहिण्डिकमेदौ।
उवएस-अणुएवसा, दुविहा आहिंडआ समासेणं ।
उवएस देसदसण, अणुवएसा इमे होति ॥१८४॥ आहिण्डिको द्विविधः । 'उ०' उपदेशाहिण्डिको यो देशदर्शनार्थ सूत्रार्थोभयनिष्पन्नो हिण्डते विहरति | ॥१८४॥ अनुपदेशाहिण्डिकमाह
चक्के थूभे पडिमा, जम्मण णिक्खमण णाण णिव्वाणे ।
संखडि विहार आहार, उवहि तह दंसणट्टाए ॥१८५॥ चक्रं-धर्मचक्रं, स्तूपो मथुरायां, प्रतिमा-जीवितस्वामिसम्बन्धिनी, जन्म-यवाहतां सौरिकपुरादौ तत्र याति, निष्क्रमणभुवं-उज्जयन्तादि द्रष्टुं याति, ज्ञानं यत्रवोत्पन्न तत्प्रदेशदर्शनार्थ ब्रजति, यत्र स्वभावेनैव शोभनाहारस्तत्र, शोभनोपध्यर्थ 'देशदर्शनार्थ [वा] याति, एतेषां कृते आहिण्डिकः सन् ब्रजति ॥१८५॥
एए (ते) अकारणा संजयस्स असमत्त-तदुभयस्स भवे ।
ते चेव कारणा पुण, गीयत्थविहारिणो भणिआ ॥१८६॥ एतानि(न्य)कारणान्यसमाप्तसूत्रार्थोभयसंयतस्य भवन्ति, तान्येव धर्मचक्रादीनि गीतार्थविहारिणो दर्शनादिस्थिरी१ .र्थ प्रयाति ॥kil
॥९॥
Jain Educatilfall
For Private & Personal use only
W
w
.jainelibrary.org