SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ निष्कारणिकः त्याजितः । श्रीमती घनियुक्तिः ॥८९॥ एवं ता कारणिओ, दुइज्जइ जुत्त अप्पमारणं । णिकारणिअं एत्तो, चइओ आर्हिडिओ चेव ॥१८१॥ 'दुइ०' विहरति युक्तोऽप्रमादेन प्रयत्नपर इत्यर्थः । निष्कारणिक उच्यते, स द्विविधः, 'चइओ०(प्र०) त्याजितः ! सारणावारणादिमिः । आहिण्डिकोऽगीतार्थः चक्रस्तूपादिदर्शनप्रवृत्तः ॥१८१।। तत्र त्याजितमाह जह सागरंमि मीणा, संखोहं सागरस्स असहंता । णिति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥१८२॥ यथा समुद्रे मीना मत्स्याः संक्षोभ सागरस्याऽसहमाना निर्गच्छन्ति ततः समुद्रात्सुखामिलाषिणो, निर्गतमात्रा विनश्यन्ति ॥१८॥ एवं गच्छसमुद्दे, सारणवीईहिं चोइया संता । णिति तओ सुहकामी, मीणा व जहा विणस्संति ॥१८३॥ [दारं] गन्छसमुद्रात् सारणवारणवीचिभिस्त्याजिता निर्गच्छन्ति, सुखकामिनो, मीना इव २विनश्यन्ति ॥१८३।। आहिण्डिकमाह१ 'आहिण्डिक'श्चागीतार्थ: ।।kil२ तथा विनश्यन्ति' ||kil ||८९॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy