________________
निष्कारणिकः त्याजितः ।
श्रीमती घनियुक्तिः ॥८९॥
एवं ता कारणिओ, दुइज्जइ जुत्त अप्पमारणं ।
णिकारणिअं एत्तो, चइओ आर्हिडिओ चेव ॥१८१॥ 'दुइ०' विहरति युक्तोऽप्रमादेन प्रयत्नपर इत्यर्थः । निष्कारणिक उच्यते, स द्विविधः, 'चइओ०(प्र०) त्याजितः ! सारणावारणादिमिः । आहिण्डिकोऽगीतार्थः चक्रस्तूपादिदर्शनप्रवृत्तः ॥१८१।। तत्र त्याजितमाह
जह सागरंमि मीणा, संखोहं सागरस्स असहंता ।
णिति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥१८२॥ यथा समुद्रे मीना मत्स्याः संक्षोभ सागरस्याऽसहमाना निर्गच्छन्ति ततः समुद्रात्सुखामिलाषिणो, निर्गतमात्रा विनश्यन्ति ॥१८॥
एवं गच्छसमुद्दे, सारणवीईहिं चोइया संता ।
णिति तओ सुहकामी, मीणा व जहा विणस्संति ॥१८३॥ [दारं] गन्छसमुद्रात् सारणवारणवीचिभिस्त्याजिता निर्गच्छन्ति, सुखकामिनो, मीना इव २विनश्यन्ति ॥१८३।। आहिण्डिकमाह१ 'आहिण्डिक'श्चागीतार्थ: ।।kil२ तथा विनश्यन्ति' ||kil
||८९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org