SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः एकाकिग्लानपरिचर्याविधिः। प्रथमालिकाऽऽनयनं करोति ग्लानः, स्वयमेव बहिभूमिगमनक्षमो जात इत्येवं ज्ञात्वा सहाये दत्ते [सहायासत्त्वेदत्ते वा सति याति, एष साम्भोगिकविधिरुक्तः । एवमन्यसाम्भोगिकेष्वपि दृश्यः, किन्त्वन्यस्यां वसतौ स्थितो ग्लानप्रतिचरणां करोति, अयमपरो विशेषः, असाम्भोगिकसकाशं प्रविशता तदनाक्रान्तभूभागे चोपकरणादि विमुच्य कृतिकर्मादि करोति मा भूत्तच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति ॥१०५॥ बहुमध्यगतसाम्भोगिकान्यसाम्भोगिकग्लानविधिरुक्तोऽधुनकाकिग्लानविधिमाह एगागिगिलाणंमि उ, सिट्टे किं कीरई ? ण कीरई वावि । छग-मुत्त-कहण-पाणग-धुवणत्थर तस्स णियगं वा ॥१०६॥ स ग्रामपार्श्वे गच्छन् कस्मादपि पुरुषादिदं शृणुयात्-एकाकिग्लाने शिष्टे कथिते यद्भवता प्रतिचरणा क्रियते न वा?, इत्युक्ते सुष्टु क्रियत इति ब्रवीति, पर आह-यद्येवं छगं-पुरीप' मूत्रं ताभ्यां विलिप्तोऽस्ति, एवं कथिते पानकेन ग्लानधावनं करोति, तदीयैरेवोपकरणरास्तरणं करोति तदभावे स्वकीयैः ॥१०६।। तथा चाह-- सारवणं साहल्लय, पागडधुवणे सुई (य सुइ)समायारा । अइभिभले समाही, सहुस्स आसास पडिअरणं ॥१०७॥ १ अभावाददत्ते वा० पु. । ॥५५॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy