SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीमती अघनियुक्तिः ग्लानचित्तसमाधिकरणविधिः। ॥५६॥ सारवणं निष्क्रियकरणं तस्मिनिष्क्रिये ग्लाने कृते सति, 'सार'० प्रतिश्रयप्रमार्जनं वा, जनैः सम्बन्धं पृष्टो धर्मबान्धवोऽयं मे, लोकः प्रशंसति-अहो 'साहल्लय' सफलता धर्मस्य, प्रकटधावनं ग्लानोपध्योः, लोको ब्रते-शुचि| समाचाराः श्रमणाः, अथाऽसौ अतिविह्वल:-दुःखेन करालितः [स्यात्ततः] 'समाहिति प्रार्थितभोजनादि दातव्यम् , स्वस्थः सन्नभिधीयते यथा कालं कुरु, अथ समर्थस्तत आश्वास्यते-न भेतव्यम् , अहं प्रतिचारकोऽस्मि ॥१०७॥ ततश्च सयमेव दिपाढी, करेइ पुच्छइ अयाणओ वेज्जं । दीवण दव्वाइंमि अ, उवएसो जाव लंभो उ (प्र.अ) ॥१०८॥ दृष्टपाठी-दृष्ट उपलब्धः पाठश्चरकसुश्रुतादिर्येन स, स्वयमेव क्रियां करोति वैद्यवत् , अजानन् वैद्य पृच्छति । 'दीवण'त्ति एकाक्यागमन कार्यकथनं, अतो न निमित्तं ग्राह्य', 'द्रव्यादिचतुष्टयोपदेशः, यदा प्रासुकं न लभ्यते तदाऽप्रासुकेनाऽपि क्रियते ॥१०८॥ कारणिअ हट्ठपेसे, गमणुलोमेण तेण सह गच्छे । णिकारणिअ खरंटण, बिइज्ज संघाडए गमणं ॥१०९॥ यद्यसौ ग्लानः कारणिकस्ततो 'हिट्ठत्ति-दृढीभूतः प्रेषणीयः, अथ तस्याप्यनुकूलमेव गन्तव्यं स्यात्ततस्तेन ग्लानेन १ आदिशब्दात् क्षेत्रकालभाषा ज्ञेयाः । ॥५६॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy